HYMN XLVI. Soma Pavamana. – Rig Veda – Book 9

अस्र्ग्रन देववीतये.अत्यासः कर्त्व्या इव |
कषरन्तः पर्वताव्र्धः ||

परिष्क्र्तास इन्दवो योषेव पित्र्यावती |
वायुं सोमा अस्र्क्षत ||

एते सोमास इन्दवः परयस्वन्तः चमू सुताः |
इन्द्रं वर्धन्ति कर्मभिः ||

आ धावता सुहस्त्यः शुक्रा गर्भ्णीत मन्थिना |
गोभिः शरीणीत मत्सरम ||

स पवस्व धनंजय परयन्ता राधसो महः |
अस्मभ्यं सोम गातुवित ||

एतं मर्जन्ति मर्ज्यं पवमानं दश कषिपः |
इन्द्राय मत्सरं मदम ||

asṛghran devavītaye.atyāsaḥ kṛtvyā iva |
kṣarantaḥ parvatāvṛdhaḥ ||

pariṣkṛtāsa indavo yoṣeva pitryāvatī |
vāyuṃ somā asṛkṣata ||

ete somāsa indavaḥ prayasvantaḥ camū sutāḥ |
indraṃ vardhanti karmabhiḥ ||

ā dhāvatā suhastyaḥ śukrā ghṛbhṇīta manthinā |
ghobhiḥ śrīṇīta matsaram ||

sa pavasva dhanaṃjaya prayantā rādhaso mahaḥ |
asmabhyaṃ soma ghātuvit ||

etaṃ mṛjanti marjyaṃ pavamānaṃ daśa kṣipaḥ |
indrāya matsaraṃ madam ||

English Translation

Translated by Ralph T.H. Griffith

1. LIKE able coursers they have been sent forth to be the feast of Gods,
joying in mountains, flowing on.

2 To Vāyu flow the Soma-streams, the drops of juice made beautiful
Like a bride dowered by her sire.

3 Pressed in the mortar, these, the drops of
juice, the Somas rich in food,
Give strength to Indra with their work.

4 Deft-handed men, run hither, seize the brilliant juices blent with meal,
And cook with milk the gladdening draught.

5 Thus, Soma, Conqueror of wealth! flow, finding furtherance for us,
Giver oF ample opulence.

6 This Pavamana, meet to be adorned, the fingers ten adorn,
The draught that shall make Indra glad.