HYMN XLVII. Ādityas – Rig Veda – Book 8

महि वो महतामवो वरुण मित्र दाशुषे |
यमादित्या अभि दरुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुूतयो व ऊतयः ||

विदा देवा अघानामादित्यासो अपाक्र्तिम |
पक्षा वयो यथोपरि वयस्मे शर्म यछतानेहसो व ऊतयः सुूतयो व ऊतयः ||

वयस्मे अधि शर्म तत पक्षा वयो न यन्तन |
विश्वानि विश्ववेदसो वरूथ्या मनामहे.अनेहसो व ऊतयः सुूतयो व ऊतयः ||

यस्मा अरासत कषयं जीवातुं च परचेतसः |
मनोर्विश्वस्य घेदिम आदित्या राय ईशते.अनेहसो व ऊतयः सुूतयो व ऊतयः ||

परि णो वर्णजन्नघा दुर्गाणि रथ्यो यथा |
सयामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुूतयो व ऊतयः ||

परिह्व्र्तेदना जनो युष्मादत्तस्य वायति |
देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुूतयो व ऊतयः ||

न तं तिग्मं चन तयजो न दरासदभि तं गुरु |
यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुूतयो व ऊतयः ||

युष्मे देवा अपि षमसि युध्यन्त इव वर्मसु |
यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुूतयो व ऊतयः ||

अदितिर्न उरुष्यत्वदितिः शर्म यछतु |
माता मित्रस्य रेवतो.अर्यम्णो वरुणस्य चानेहसो व ऊतयः सुूतयो व ऊतयः ||

यद देवाः शर्म शरणं यद भद्रं यदनातुरम |
तरिधातु यद वरूथ्यं तदस्मासु वि यन्तनानेहसो व उतयःसुूतयो व ऊतयः ||

आदित्या अव हि खयताधि कूलादिव सपशः |
सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुूतयो व ऊतयः ||

नेह भद्रं रक्षस्विने नावयै नोपया उत |
गवे च भद्रं धेनवे वीराय च शरवस्यते.अनेहसो न ऊतयः सुूतयो व ऊतयः ||

यदाविर्यदपीच्यं देवासो अस्ति दुष्क्र्तम |
तरिते तद विश्वमाप्त्य आरे अस्मद दधातनानेहसो व ऊतयः सुूतयोव ऊतयः ||

यच्च गोषु दुष्वप्न्यं यच्चास्मे दुहितर्दिवः |
तरिताय तद विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुूतयो व ऊतयः ||

निष्कं वा घा कर्णवते सरजं वा दुहितर्दिवः |
तरिते दुष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुूतयो व ऊतयः ||

तदन्नाय तदपसे तं भागमुपसेदुषे |
तरिताय च दविताय चोषो दुष्वप्न्यं वहानेहसो व ऊतयः सुूतयो व ऊतयः ||

यथा कलां यथा शफं यथ रणं संनयामसि |
एवा दुष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयःसुूतयो व ऊतयः ||

अजैष्माद्यासनाम चाभूमानागसो वयम |
उषो यस्माद दुष्वप्न्यादभैष्माप तदुछत्वनेहसो व ऊतयः सुूतयोव ऊतयः ||

 

mahi vo mahatāmavo varuṇa mitra dāśuṣe |
yamādityā abhi druho rakṣathā nemaghaṃ naśadanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

vidā devā aghānāmādityāso apākṛtim |
pakṣā vayo yathopari vyasme śarma yachatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

vyasme adhi śarma tat pakṣā vayo na yantana |
viśvāni viśvavedaso varūthyā manāmahe.anehaso va ūtayaḥ suūtayo va ūtayaḥ ||

yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ |
manorviśvasya ghedima ādityā rāya īśate.anehaso va ūtayaḥ suūtayo va ūtayaḥ ||

pari ṇo vṛṇajannaghā durghāṇi rathyo yathā |
syāmedindrasya śarmaṇyādityānāmutāvasyanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

parihvṛtedanā jano yuṣmādattasya vāyati |
devā adabhramāśa vo yamādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

na taṃ tighmaṃ cana tyajo na drāsadabhi taṃ ghuru |
yasmā u śarma sapratha ādityāso arādhvamanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

yuṣme devā api ṣmasi yudhyanta iva varmasu |
yūyaṃ maho na enaso yūyamarbhāduruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

aditirna uruṣyatvaditiḥ śarma yachatu |
mātā mitrasya revato.aryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

yad devāḥ śarma śaraṇaṃ yad bhadraṃ yadanāturam |
tridhātu yad varūthyaṃ tadasmāsu vi yantanānehaso va utayaḥsuūtayo va ūtayaḥ ||

ādityā ava hi khyatādhi kūlādiva spaśaḥ |
sutīrthamarvato yathānu no neṣathā sughamanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

neha bhadraṃ rakṣasvine nāvayai nopayā uta |
ghave ca bhadraṃ dhenave vīrāya ca śravasyate.anehaso na ūtayaḥ suūtayo va ūtayaḥ ||

yadāviryadapīcyaṃ devāso asti duṣkṛtam |
trite tad viśvamāptya āre asmad dadhātanānehaso va ūtayaḥ suūtayova ūtayaḥ ||

yacca ghoṣu duṣvapnyaṃ yaccāsme duhitardivaḥ |
tritāya tad vibhāvaryāptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitardivaḥ |
trite duṣvapnyaṃ sarvamāptye pari dadmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

tadannāya tadapase taṃ bhāghamupaseduṣe |
tritāya ca dvitāya coṣo duṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi |
evā duṣvapnyaṃ sarvamāptye saṃ nayāmasyanehaso va ūtayaḥsuūtayo va ūtayaḥ ||

ajaiṣmādyāsanāma cābhūmānāghaso vayam |
uṣo yasmād duṣvapnyādabhaiṣmāpa taduchatvanehaso va ūtayaḥ suūtayova ūtayaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. GREAT help ye give the worshipper, Varuṇa, Mitra, Mighty Ones! No sorrow ever reaches him whom ye, Ādityas, keep from harm. Yours are incomparable aids, and good the succour they afford.

2 O Gods, Ādityas, well ye know the way to keep all woes afar.
As the birds spread their sheltering wings, spread your protection over us.

3 As the birds spread their sheltering wings let your protection cover us.
We mean all shelter and defence, ye who have all things for your own.

4 To whomsoever they, Most Wise, have given a home and means of life,
O’er the whole riches of this man they, the Ādityas, have control.

5 As drivers of the car avoid ill roads, let sorrows pass us by.
May we be under Indra’s guard, in the Ādityas’ favouring grace.

6 For verily men sink and faint through loss of wealth which ye have given.
Much hath he gained from you, O Gods, whom ye, Ādityas, have approached.

7 On him shall no fierce anger fall, no sore distress shall visit him,
To whom, Ādityas, ye have lent your shelter that extendeth far.

8 Resting in you, O Gods, we are like men who fight in coats of mail.
Ye guard us from each great offence, ye guard us from each lighter fault.

9 May Aditi defend us, may Aditi guard and shelter us,
Mother of wealthy Mitra and of Aryaman and Varuṇa.

10 The shelter, Gods, that is secure, auspicious, free from malady,
A sure protection, triply strong, even that do ye extend to us.

11 Look down on us, Ādityas, as a guide exploring from the bank.
Lead us to pleasant ways as men lead horses to an easy ford.

12 Ill be it for the demons’ friend to find us or come near to us.
But for the milch-cow be it well, and for the man who strives for fame.

13 Each evil deed made manifest, and that which is concealed, O Gods,
The whole thereof remove from us to Trita Āptya far away.

14 Daughter of Heaven, the dream that bodes evil to us or to our kine,
Remove, O Lady of the Light, to Trita Āptya far away.

15 Even if, O Child of Heaven, it make a garland or a chain of gold,
The whole bad dream, whate’er it be, to Trita Āptya we consign.

16 To him whose food and work is this, who comes to take his share therein,
To Trita, and to Dvita, Dawn! bear thou the evil dream away.

17 As we collect the utmost debt, even the eighth and sixteenth part,
So unto Āptya we transfer together all the evil dream.

18 Now have we conquered and obtained, and from our trespasses are free.
Shine thou away the evil dream, O Dawn, whereof we are afraid. Yours are incomparable aids, and good the succour they afford.