HYMN XLVII. Indra, Etc: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

सवादुष किलायं मधुमानुतायं तीव्रः किलायं रसवानुतायम |
उतो नवस्य पपिवांसमिन्द्रं न कश्चनसहत आहवेषु ||

अयं सवादुरिह मदिष्ठ आस यस्येन्द्रो वर्त्रहत्ये ममाद |
पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन ||

अयं मे पीत उदियर्ति वचमयं मनीषामुशतीमजीगः |
अयं षळ उर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे ||

अयं स यो वरिमाणं पर्थिव्या वर्ष्माणं दिवो अक्र्णोदयं सः |
अयं पीयूषं तिस्र्षु परवत्सु सोमो दाधारोर्वन्तरिक्षम ||

अयं विदच्चित्रद्र्शीकमर्णः शुक्रसद्मनामुषसामनीके |
अयं महान महता सकम्भनेनोद दयामस्तभ्नाद वर्षभोमरुत्वान ||

धर्षत पिब कलशे सोममिन्द्र वर्त्रहा शूर समरे वसूनाम |
माध्यन्दिने सवन आ वर्षस्व रयिस्थानो रयिमस्मासु धेहि ||

इन्द्र पर णः पुरेतेव पश्य पर नो नय परतरं वस्यो अछ |
भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ||

उरुं नो लोकमनु नेषि विद्वान सवर्वज्ज्योतिरभयं सवस्ति |
रष्वा त इन्द्र सथविरस्य बाहू उप सथेयाम शरणा बर्हन्ता ||

वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा |
इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन मघवन रायो अर्यः ||

इन्द्र मर्ळ मह्यं जीवातुमिछ चोदय धियमयसो न धाराम |
यत किं चाहं तवायुरिदं वदामि तज्जुषस्व कर्धि मा देववन्तम ||

तरातारमिन्द्रमवितारमिन्द्रं हवे-हवे सुहवं शूरमिन्द्रम |
हवयामि शक्रं पुरुहूतमिन्द्रं सवस्ति नो मघवाधात्विन्द्रः ||

इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतु विश्ववेदाः |
बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्य पतयः सयाम ||

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम |
स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु ||

अव तवे इन्द्र परवतो नोर्मिर्गिरो बरह्माणि नियुतो धवन्ते |
उरू न राधः सवना पुरूण्यपो गा वज्रिन युवसे समिन्दून ||

क ईं सतवत कः पर्णात को यजाते यदुग्रमिन मघवा विश्वहावेत |
पादाविव परहरन्नन्यम-अन्यं कर्णोति पूर्वमपरं शचीभिः ||

शर्ण्वे वीर उग्रम-उग्रं दमायन्नन्यम अन्यमतिनेनीयमानः |
एधमानद्विळ उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान ||

परा पूर्वेषां सख्या वर्णक्ति वितर्तुराणो अपरेभिरेति |
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ||

रूपं-रूपं परतिरूपो बभूव तदस्य रूपं परतिचक्षणाय |
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता हयस्य हरयःशता दश ||

युजानो हरिता रथे भूरि तवष्टेह राजति |
को विश्वाहा दविषतः पक्ष आसत उतासीनेषु सूरिषु ||

अगव्यूति कषेत्रमागम्न देवा उर्वी सती भूमिरंहूरणाभूत |
बर्हस्पते पर चिकित्सा गविष्टावित्था सते जरित्रैन्द्र पन्थाम ||

दिवे-दिवे सद्र्शीरन्यमर्धं कर्ष्णा असेधतप सद्मनोजाः |
अहन दासा वर्षभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ||

परस्तोक इन नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनो.अदात |
दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु परत्यग्रभीष्म ||

दशाश्वान दश कोशान दश वस्त्राधिभोजना |
दशो हिरण्यपिण्डान दिवोदासादसानिषम ||

दश रथान परष्टिमतः शतं गा अथर्वभ्यः |
अश्वथः पायवे.अदात ||
महि राधो विश्वजन्यं दधानान भरद्वाजान सार्ञ्जयो अभ्ययष्ट ||

वनस्पते वीड्वङगो हि भूया अस्मत्सखा परतरणः सुवीरः |
गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ||

दिवस पर्थिव्याः पर्योज उद्भ्र्तं वनस्पतिभ्यः पर्याभ्र्तं सहः |
अपामोज्मानं परि गोभिराव्र्तमिन्द्रस्य वज्रं हविषा रथं यज ||

इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः |
सेमां नो हव्यदातिं जुषाणो देव रथ परति हव्या गर्भाय ||

उप शवासय पर्थिवीमुत दयां पुरुत्रा ते मनुतां विष्ठितं जगत |
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद दवीयोप सेध शत्रून ||

आ करन्दय बलमोजो न आ धा नि षटनिहि दुरिता बाधमानः |
अप परोथ दुन्दुभे दुछुना इत इन्द्रस्य मुष्टिरसि वीळयस्व ||

आमूरज परत्यावर्तयेमाः केतुमद दुन्दुभिर्वावदीति |
समश्वपर्णाश्चरन्ति नो नरो.अस्माकमिन्द्र रथिनो जयन्तु ||

svāduṣ kilāyaṃ madhumānutāyaṃ tīvraḥ kilāyaṃ rasavānutāyam |
uto nvasya papivāṃsamindraṃ na kaścanasahata āhaveṣu ||

ayaṃ svāduriha madiṣṭha āsa yasyendro vṛtrahatye mamāda |
purūṇi yaścyautnā śambarasya vi navatiṃ nava ca dehyo han ||

ayaṃ me pīta udiyarti vacamayaṃ manīṣāmuśatīmajīghaḥ |
ayaṃ ṣaḷ urvīramimīta dhīro na yābhyo bhuvanaṃ kaccanāre ||

ayaṃ sa yo varimāṇaṃ pṛthivyā varṣmāṇaṃ divo akṛṇodayaṃ saḥ |
ayaṃ pīyūṣaṃ tisṛṣu pravatsu somo dādhārorvantarikṣam ||

ayaṃ vidaccitradṛśīkamarṇaḥ śukrasadmanāmuṣasāmanīke |
ayaṃ mahān mahatā skambhanenod dyāmastabhnād vṛṣabhomarutvān ||

dhṛṣat piba kalaśe somamindra vṛtrahā śūra samare vasūnām |
mādhyandine savana ā vṛṣasva rayisthāno rayimasmāsu dhehi ||

indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo acha |
bhavā supāro atipārayo no bhavā sunītiruta vāmanītiḥ ||

uruṃ no lokamanu neṣi vidvān svarvajjyotirabhayaṃ svasti |
ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā ||

variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvannaśvayorā |
iṣamā vakṣīṣāṃ varṣiṣṭhāṃ mā nastārīn maghavan rāyo aryaḥ ||

indra mṛḷa mahyaṃ jīvātumicha codaya dhiyamayaso na dhārām |
yat kiṃ cāhaṃ tvāyuridaṃ vadāmi tajjuṣasva kṛdhi mā devavantam ||

trātāramindramavitāramindraṃ have-have suhavaṃ śūramindram |
hvayāmi śakraṃ puruhūtamindraṃ svasti no maghavādhātvindraḥ ||

indraḥ sutrāmā svavānavobhiḥ sumṛḷīko bhavatu viśvavedāḥ |
bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma ||

tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma |
sa sutrāmā svavānindro asme ārāccid dveṣaḥ sanutaryuyotu ||

ava tve indra pravato normirghiro brahmāṇi niyuto dhavante |
urū na rādhaḥ savanā purūṇyapo ghā vajrin yuvase samindūn ||

ka īṃ stavat kaḥ pṛṇāt ko yajāte yadughramin maghavā viśvahāvet |
pādāviva praharannanyam-anyaṃ kṛṇoti pūrvamaparaṃ śacībhiḥ ||

śṛṇve vīra ughram-ughraṃ damāyannanyam anyamatinenīyamānaḥ |
edhamānadviḷ ubhayasya rājā coṣkūyate viśa indro manuṣyān ||

parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhireti |
anānubhūtīravadhūnvānaḥ pūrvīrindraḥ śaradastartarīti ||

rūpaṃ-rūpaṃ pratirūpo babhūva tadasya rūpaṃ praticakṣaṇāya |
indro māyābhiḥ pururūpa īyate yuktā hyasya harayaḥśatā daśa ||

yujāno haritā rathe bhūri tvaṣṭeha rājati |
ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu ||

aghavyūti kṣetramāghamna devā urvī satī bhūmiraṃhūraṇābhūt |
bṛhaspate pra cikitsā ghaviṣṭāvitthā sate jaritraindra panthām ||

dive-dive sadṛśīranyamardhaṃ kṛṣṇā asedhatapa sadmanojāḥ |
ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca ||

prastoka in nu rādhasasta indra daśa kośayīrdaśa vājino.adāt |
divodāsādatithighvasya rādhaḥ śāmbaraṃ vasu pratyaghrabhīṣma ||

daśāśvān daśa kośān daśa vastrādhibhojanā |
daśo hiraṇyapiṇḍān divodāsādasāniṣam ||

daśa rathān praṣṭimataḥ śataṃ ghā atharvabhyaḥ |
aśvathaḥ pāyave.adāt ||
mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhyayaṣṭa ||

vanaspate vīḍvaṅgho hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ |
ghobhiḥ saṃnaddho asi vīḷayasvāsthātā te jayatu jetvāni ||

divas pṛthivyāḥ paryoja udbhṛtaṃ vanaspatibhyaḥ paryābhṛtaṃ sahaḥ |
apāmojmānaṃ pari ghobhirāvṛtamindrasya vajraṃ haviṣā rathaṃ yaja ||

indrasya vajro marutāmanīkaṃ mitrasya gharbho varuṇasya nābhiḥ |
semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā ghṛbhāya ||

upa śvāsaya pṛthivīmuta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jaghat |
sa dundubhe sajūrindreṇa devairdūrād davīyoapa sedha śatrūn ||

ā krandaya balamojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ |
apa protha dundubhe duchunā ita indrasya muṣṭirasi vīḷayasva ||

āmūraja pratyāvartayemāḥ ketumad dundubhirvāvadīti |
samaśvaparṇāścaranti no naro.asmākamindra rathino jayantu ||

English Translation

Translated by Ralph T.H. Griffith

1. YEA, this is good to taste and full of. sweetness, verily it is strong and rich in flavour.
No one may conquer Indra in the battle when he hath drunken of the draught we offer.

2 This sweet juice here had mightiest power to gladden: it boldened Indra when he siaughtered Vṛtra,
When he defeated Śambara’s many onslaughts, and battered down his nineand ninety ramparts.

3 This stirreth up my voice when I have drunk it: this hath aroused from sleep my yearning spirit.
This Sage hath measured out the six expanses from which no single creature is excluded.

4 This, even this, is he who hath created the breadth of earth, the lofty height of heaven.
He formed the nectar in three headlong rivers. Soma supports the wide mid-air above us.

5 He found the wavy sea of brilliant colours in forefront of the Dawns who dwell in brightness.
This Mighty One, the Steer begirt by Maruts, hath propped the heavens up with a mighty pillar.

6 Drink Soma boldly from the beaker, Indra, in war for treasures, Hero, Vṛtra-slayer!
Fill thyself full at the mid-day libation, and give us wealth, thou Treasury of riches.

7 Look out for us, O Indra, as our Leader, and guide us on to gain yet goodlier treasure.
Excellent Guardian, bear us well through peril, and lead us on to wealth with careful guidance.

8 Lead us to ample room, O thou who knowest, to happiness, security, and sunlight.
High, Indra, are the arms of thee the Mighty: may we betake. us to their lofty shelter.

9 Set us on widest chariot-seat, O Indra, with two steeds best to draw, O Lord of Hundreds!
Bring us the best among all sorts of viands: let not the foe’s wealth, Maghavan, subdue us.

10 Be gracious, Indra, let my days be lengthened: sharpen my thought as ’twere a blade of iron
Approve whatever words I speak, dependent on thee, and grant me thy divine protection.

11 Indra the Rescuer, Indra the Helper, Hero who listens at each invocation,
Śakra I call, Indra invoked of many. May Indra Maghavan prosper and bless us.

12 May helpful Indra as our good Protector, Lord of all treasures, favour us with succour,
Baffle our foes, and give us rest and safety, and may we be the lords of hero vigour.

13 May we enjoy the grace of him the Holy, yea, may we dwell in his auspicious favour.
May helpful Indra as our good Preserver drive from us, even from afar, our foemen.

14 Like rivers rushing down a slope, O Indra, to thee haste songs and prayers and linked verses.
Thou gatherest, Thunderer! like widespread bounty, kine, water, drops, and manifold libations.

15 Who lauds him, satisfies him, pays him worship? E’en the rich noble still hath found him mighty.
With power, as when one moves his feet alternate, he makes the last precede, the foremost follow.

16 Famed is the Hero as each strong man’s tamer, ever advancing one and then another.
King of both worlds, hating the high and haughty, Indra protects the men who are his people.

17 He loves no more the men he loved aforetime: he turns and moves away allied with others.
Rejecting those who disregard his worship, Indra victorious lives through many autumns.

18 In every figure he hath been the mode: this is his only form for us to look on.
Indra moves multiform by his illusions; for his Bay Steeds are yoked, ten times a hundred.

19 Here Tvaṣṭar, yoking to the car the Bay Steeds, hath extended sway.
Who will for ever stand upon the foeman’s side, even when our princes sit at ease?

20 Gods, we have reached a country void of pasture the land, though spacious, was too small to hold us.
Bṛhaspati, provide in war for cattle; find a path, Indra, for this faithful singer.

21 Day after day far from their seat he drove them, alike, from place to place, those darksome creatures.
The Hero slew the meanly-huckstering Dāsas, Varcin and Śambara, where the waters gather.

22 Out of thy bounty, Indra, hath Prastoka bestowed ten coffers and ten mettled horses.
We have received in turn from Divodāsa Śambara’s wealth, the gift of Atithigva.

23 Ten horses and ten treasure-chests, ten garments as an added gift,
These and ten lumps of gold have I received from Divodāsa’s hand.

24 Ten cars with extra steed to each, for the Atharvans hundred cows,
Hath Asvatha to Payu given.

25 Thus Sṛñjaya’s son honoured the Bharadvājas, recipients of all noble gifts and bounty.

26 Lord of the wood, be firm and strong in body: be, bearing us, a brave victorious hero
Show forth thy strength, compact with straps of leather, and let thy rider win all spoils of battle.

27 Its mighty strength was borrowed from the heaven and earth: its conquering force was brought from sovrans of the wood.
Honour with holy gifts the Car like Indra’s bolt, the Car bound round with straps, the vigour of the floods.

28 Thou Bolt of Indra, Vanguard of the Maruts, close knit to Varuṇa and Child of Mitra,—
As such, accepting gifts which here we offer, receive, O Godlike Chariot, these oblations.

29 Send forth thy voice aloud through earth and heaven, and let the world in all its breadth regard thee;
O Drum, accordant with the Gods and Indra, drive thou afar, yea, very far, our foemen.

30 Thunder out strength and fill us full of vigour: yea, thunder forth and drive away all dangers.
Drive hence, O War-drum, drive away misfortune: thou art the Fist of Indra: show thy firmness.

31 Drive hither those, and these again bring hither: the War-drum speaks aloud as battle’s signal.
Our heroes, winged with horses, come together. Let our car-warriors, Indra, be triumphant.