HYMN XLVII. Indra: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

मरुत्वानिन्द्र वर्षभो रणाय पिबा सोममनुष्वधं मदाय |
आ सिञ्चस्व जठरे मध्व ऊर्मिं तवं राजासि परदिवः सुतानाम ||

सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान |
जहि शत्रून्रप मर्धो नुदस्वाथाभयं कर्णुहि विश्वतो नः ||

उत रतुभिर्र्तुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः |
यानाभजो मरुतो ये तवान्वहन वर्त्रमदधुस्तुभ्यमोजः ||

ये तवाहिहत्ये मघवन्नवर्धन ये शाम्बरे हरिवो ये गविष्टौ |
ये तवा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ||

मरुत्वन्तं वर्षभं वाव्र्धानमकवारिं दिव्यं शासमिन्द्रम |
विश्वासाहमवसे नूतनायोग्रं सहोदामिह तंहुवेम ||

marutvānindra vṛṣabho raṇāya pibā somamanuṣvadhaṃ madāya |
ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām ||

sajoṣā indra saghaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān |
jahi śatrūnrapa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ ||

uta ṛtubhirṛtupāḥ pāhi somamindra devebhiḥ sakhibhiḥ sutaṃ naḥ |
yānābhajo maruto ye tvānvahan vṛtramadadhustubhyamojaḥ ||

ye tvāhihatye maghavannavardhan ye śāmbare harivo ye ghaviṣṭau |
ye tvā nūnamanumadanti viprāḥ pibendra somaṃ saghaṇo marudbhiḥ ||

marutvantaṃ vṛṣabhaṃ vāvṛdhānamakavāriṃ divyaṃ śāsamindram |
viśvāsāhamavase nūtanāyoghraṃ sahodāmiha taṃhuvema ||

English Translation

Translated by Ralph T.H. Griffith

1. DRINK, Indra, Marut-girt, as Bull, the Soma, for joy, for rapture even as thou listest.
Pour down the flood of meath within thy belly: thou from of old art King of Soma juices.

2 Indra, accordant, with the banded Maruts, drink Soma, Hero, as wise Vṛtra-slayer.
Slay thou our foemen, drive away assailants and make us safe on every side from danger.

3 And, drinker at due seasons, drink in season, Indra, with friendly Gods, our pressed-out Soma.
The Maruts following, whom thou madest sharers, gave thee the victory, and thou slewest Vṛtra.

4 Drink Soma, Indra, banded with the Maruts who, Maghavan, strengthened thee at Ahi’s slaughter,
‘Gainst Śambara, Lord of Bays! in winning cattle, and now rejoice in thee, the holy Singers.

5 The Bull whose strength hath waxed, whom Maruts follow, free-giving Indra, the celestial Ruler,
Mighty, all-conquering, the victory-giver, him let us call to grant us new protection.