HYMN XLVII. Waters – Rig Veda – Book 7

आपो यं वः परथमं देवयन्त इन्द्रपानमूर्मिमक्र्ण्वतेळः |
तं वो वयं शुचिमरिप्रमद्य घर्तप्रुषं मधुमन्तं वनेम ||

तमूर्मिमापो मधुमत्तमं वो.अपां नपादवत्वाशुहेमा |
यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य ||

शतपवित्राः सवधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः |
ता इन्द्रस्य न मिनन्ति वरतानि सिन्धुभ्यो हव्यं घर्तवज्जुहोत ||

याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद गातुमूर्मिम |
ते सिन्धवो वरिवो धातना नो यूयं पात … ||

āpo yaṃ vaḥ prathamaṃ devayanta indrapānamūrmimakṛṇvateḷaḥ |
taṃ vo vayaṃ śucimaripramadya ghṛtapruṣaṃ madhumantaṃ vanema ||

tamūrmimāpo madhumattamaṃ vo.apāṃ napādavatvāśuhemā |
yasminnindro vasubhirmādayāte tamaśyāma devayanto vo adya ||

śatapavitrāḥ svadhayā madantīrdevīrdevānāmapi yanti pāthaḥ |
tā indrasya na minanti vratāni sindhubhyo havyaṃ ghṛtavajjuhota ||

yāḥ sūryo raśmibhirātatāna yābhya indro aradad ghātumūrmim |
te sindhavo varivo dhātanā no yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. MAY we obtain this day from you, O Waters, that wave of pure refreshment, which the pious
Made erst the special beverage of Indra, bright, stainless, rich in sweets and dropping fatness.

2 May the Floods’ Offspring, he whose course is rapid, protect that wave most rich in sweets, O Waters,
That shall make Indra and the Vasus joyful. This may we gain from you to-day, we pious.

3 All-purifying, joying in their nature, to paths of Gods the Goddesses move onward.
They never violate the laws of Indra. Present the oil-rich offering to the Rivers.

4 Whom Sūrya with his bright beams hath attracted, and Indra dug the path for them to travel,
May these Streams give us ample room and freedom. Preserve us evermore, ye Gods, with blessings.