HYMN XLVIII. Agni and Others: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे |
पर-पर वयमम्र्तं जातवेदसं परियं मित्रं न शंसिषम ||

ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये |
भुवद वाजेष्वविता भुवद वर्ध उत तराता तनूनाम ||

वर्षा हयग्ने अजरो महान विभास्यर्चिषा |
अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि ||

महो देवान यजसि यक्ष्यानुषक तव करत्वोत दंसना |
अर्वाचः सीं कर्णुह्यग्ने.अवसे रास्व वाजोत वंस्व ||

यमापो अद्रयो वना गर्भं रतस्य पिप्रति |
सहसा यो मथितो जायते नर्भिः पर्थिव्या अधि सानवि ||

आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि |
तिरस्तमो दद्र्श ऊर्म्यास्वा शयावास्वरुषो वर्षा शयावा अरुषो वर्षा ||

बर्हद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा |
भरद्वाजे समिधानो यविष्ठ्य रेवन नः शुक्र दीदिहि दयुमत पावक दीदिहि ||

विश्वासां गर्हपतिर्विशामसि तवमग्ने मानुषीणाम |
शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमा सतोत्र्भ्यो ये च ददति ||

तवं नश्चित्र ऊत्या वसो राधांसि चोदय |
अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ||

पर्षि तोकं तनयं पर्त्र्भिष टवमदब्धैरप्रयुत्वभिः |
अग्ने हेळांसि दैव्या युयोधि नो.अदेवानि हवरांसि च ||

आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः |
सर्जध्वमनपस्फुराम ||

या शर्धाय मारुताय सवभानवे शरवो.अम्र्त्यु धुक्षत |
या मर्ळीके मरुतां तुराणां या सुम्नैरेवयावरी ||

भरद्वाजायाव धुक्षत दविता |
धेनुं च विश्वदोहसमिषं च विश्वभोजसम ||

तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम |
अर्यमणं न मन्द्रं सर्प्रभोजसं विष्णुं न सतुष आदिशे ||

तवेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता |
सं सहस्रा कारिषच्चर्षणिभ्य आनाविर्गूळ्हा वसू करत सुवेदा नो वसू करत ||

आ मा पूषन्नुप दरव शंसिषं नु ते अपिकर्ण आघ्र्णे |
अघा अर्यो अरातयः ||

मा काकम्बीरमुद वर्हो वनस्पतिमशस्तीर्वि हि नीनशः |
मोत सूरो अह एवा चन गरीवा आदधते वेः ||

दर्तेरिव ते.अव्र्कमस्तु सख्यम |
अछिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ||

परो हि मर्त्यैरसि समो देवैरुत शरिया |
अभि खयः पूषन पर्तनासु नस्त्वमवा नूनं यथा पुरा ||

वामी वामस्य धूतयः परणीतिरस्तु सून्र्ता |
देवस्य वामरुतो मर्त्यस्य वेजानस्य परयज्यवः ||

सद्यश्चिद यस्य चर्क्र्तिः परि दयां देवो नैति सूर्यः |
तवेषं शवो दधिरे नाम यज्ञियं मरुतो वर्त्रहं शवो जयेष्ठं वर्त्रहं शवः ||

सक्र्द ध दयौरजायत सक्र्द भूमिरजायत |
पर्श्न्या दुग्धं सक्र्त पयस्तदन्यो नानु जायते ||

yajñā-yajñā vo aghnaye ghirā-ghirā ca dakṣase |
pra-pra vayamamṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam ||

ūrjo napātaṃ sa hināyamasmayurdāśema havyadātaye |
bhuvad vājeṣvavitā bhuvad vṛdha uta trātā tanūnām ||

vṛṣā hyaghne ajaro mahān vibhāsyarciṣā |
ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi ||

maho devān yajasi yakṣyānuṣak tava kratvota daṃsanā |
arvācaḥ sīṃ kṛṇuhyaghne.avase rāsva vājota vaṃsva ||

yamāpo adrayo vanā gharbhaṃ ṛtasya piprati |
sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi ||

ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi |
tirastamo dadṛśa ūrmyāsvā śyāvāsvaruṣo vṛṣā śyāvā aruṣo vṛṣā ||

bṛhadbhiraghne arcibhiḥ śukreṇa deva śociṣā |
bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi ||

viśvāsāṃ ghṛhapatirviśāmasi tvamaghne mānuṣīṇām |
śataṃ pūrbhiryaviṣṭha pāhyaṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati ||

tvaṃ naścitra ūtyā vaso rādhāṃsi codaya |
asya rāyastvamaghne rathīrasi vidā ghādhaṃ tuce tu naḥ ||

parṣi tokaṃ tanayaṃ partṛbhiṣ ṭvamadabdhairaprayutvabhiḥ |
aghne heḷāṃsi daivyā yuyodhi no.adevāni hvarāṃsi ca ||

ā sakhāyaḥ sabardughāṃ dhenumajadhvamupa navyasā vacaḥ |
sṛjadhvamanapasphurām ||

yā śardhāya mārutāya svabhānave śravo.amṛtyu dhukṣata |
yā mṛḷīke marutāṃ turāṇāṃ yā sumnairevayāvarī ||

bharadvājāyāva dhukṣata dvitā |
dhenuṃ ca viśvadohasamiṣaṃ ca viśvabhojasam ||

taṃ va indraṃ na sukratuṃ varuṇamiva māyinam |
aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe ||

tveṣaṃ śardho na mārutaṃ tuviṣvaṇyanarvāṇaṃ pūṣaṇaṃ saṃ yathā śatā |
saṃ sahasrā kāriṣaccarṣaṇibhya ānāvirghūḷhā vasū karat suvedā no vasū karat ||

ā mā pūṣannupa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe |
aghā aryo arātayaḥ ||

mā kākambīramud vṛho vanaspatimaśastīrvi hi nīnaśaḥ |
mota sūro aha evā cana ghrīvā ādadhate veḥ ||

dṛteriva te.avṛkamastu sakhyam |
achidrasya dadhanvataḥ supūrṇasya dadhanvataḥ ||

paro hi martyairasi samo devairuta śriyā |
abhi khyaḥ pūṣan pṛtanāsu nastvamavā nūnaṃ yathā purā ||

vāmī vāmasya dhūtayaḥ praṇītirastu sūnṛtā |
devasya vāmaruto martyasya vejānasya prayajyavaḥ ||

sadyaścid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ |
tveṣaṃ śavo dadhire nāma yajñiyaṃ maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ ||

sakṛd dha dyaurajāyata sakṛd bhūmirajāyata |
pṛśnyā dughdhaṃ sakṛt payastadanyo nānu jāyate ||

English Translation

Translated by Ralph T.H. Griffith

1. SING to your Agni with each song, at every sacrifice, for strength.
Come, let us praise the Wise and Everlasting God, even as a well-beloved Friend,

2 The Son of Strength; for is he not our gracious Lord? Let us serve him who bears our gifts.
In battle may he be our help and strengthener, yea, be the saviour of our lives.

3 Agni, thou beamest forth with light, great Hero, never changed by time.
Shining, pure Agni! with a light that never fades, beam with thy fair beams brilliantly.

4 Thou worshippest great Gods: bring them without delay by wisdom and thy wondrous power.
O Agni, make them turn hither to succour us. Give strength, and win it for thyself.

5 He whom floods, stones, and trees support, the offspring of eternal Law;
He who when rubbed with force is brought to life by men upon the lofty height of earth;

6 He who hath filled both worlds fult with his brilliant shine, who hastens with his smoke to heaven;
He made himself apparent through the gloom by night, the Red Bull in the darksome nights, the Red Bull in the darksome nights.

7 O Agni, with thy lofty beams, with thy pure brilliancy, O God,
Kindled, Most Youthful One! by Bharadvāja’s hand, shine on us, O pure God, with wealth, shine, Purifier! splendidly.

8 Thou art the Lord of house and home of all the tribes, O Agni, of all tribes of men.
Guard with a hundred forts thy kindler from distress, through hundred winters, Youngest God! and those who make thy singers rich.

9 Wonderful, with thy favouring help, send us thy bounties, gracious Lord.
Thou art the Charioteer, Agni, of earthly wealth: find rest and safety for our seed.

10 With guards unfailing never negligent speed thou our children and our progeny.
Keep far from us, O Agni, all celestial wrath and wickedness of godless men.

11 Hither, O friends, with newest song drive her who freely pours her milk;
Loose her who never turns away;

12 Who, for the host of Maruts bright with native sheen, hath shed immortal fame like milk;
Whom the impetuous Maruts look upon with love, who moves in splendour on their ways.

13 For Bharadvāja she poured down in days of old
The milch-cow yielding milk for all, and food that gives all nourishment.

14 Your friend like Indra passing wise, with magic power like Varuṇa.
Like Aryaman joy-giving, bringing plenteous food like ViSnxu for my wish, I praise,

15 Bright as the host of Maruts mighty in their roar. May they bring Pūṣan free from foes;
May they bring hither hundreds, thousands for our men: may they bring hidden stores to light, and make wealth easy to be found.

16 Haste to me, Pūṣan, in thine car, bright Deity: I fain would speak:
Most sinful is our foeman’s hate.

17 Tear not up by the roots the Kakambira tree: destroy thou all malignity.
Let them not snare by day the neck of that Celestial Bird the Sun.

18 Uninjured let thy friendship be, like the smooth surface of a skin,
A flawless skin, containing curds, full to the mouth, containing curds.

19 For thou art high above mankind, in glory equal to the Gods.
Therefore, O Pūṣan, look upon us in the fight: now help us as in days of old.

20 May the kind excellence of him the Kind, loud Roarers! be our guide,
Be it the God’s, O Maruts, or a mortal man’s who worships, ye impetuous Ones!

21 They whose high glory in a moment like the God, the Sun, goes round the space of heaven,
The Maruts have obtained bright strength, a sacred name, strength that destroys the Vṛtras, strength Vṛtra-destroying excellent.

22 Once, only once, the heaven was made, once only once, the earth was formed-
Once, only Pṛśni’s milk was shed: no second, after this, is born.