HYMN XVI. Indra – Rig Veda – Book 8

पर सम्राजं चर्षणीनामिन्द्रं सतोता नव्यं गीर्भिः |
नरं नर्षाहं मंहिष्ठम ||

यस्मिन्नुक्थानि रण्यन्ति विश्वानि च शरवस्या |
अपामवोन समुद्रे ||

तं सुष्टुत्या विवासे जयेष्ठराजं भरे कर्त्नुम |
महो वाजिनं सनिभ्यः ||

यस्यानूना गभीरा मदा उरवस्तरुत्राः |
हर्षुमन्तःशूरसातौ ||

तमिद धनेषु हितेष्वधिवाकाय हवन्ते |
येषामिन्द्रस्ते जयन्ति ||

तमिच्च्यौत्नैरार्यन्ति तं कर्तेभिश्चर्षणयः |
एषैन्द्रो वरिवस्क्र्त ||

इन्द्रो बरह्मेन्द्र रषिरिन्द्रः पुरू पुरुहूतः |
महान महीभिः शचीभिः ||

स सतोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः |
एकश्चित्सन्नभिभूतिः ||

तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः |
इन्द्रं वर्धन्ति कषितयः ||

परणेतारं वस्यो अछा कर्तारं जयोतिः समत्सु |
सासह्वांसं युधामित्रान ||

स नः पप्रिः पारयाति सवस्ति नावा पुरुहूतः |
इन्द्रो विश्वा अति दविषः ||

स तवं न इन्द्र वाजेभिर्दशस्या च गातुया च |
अछा चनः सुम्नं नेषि ||

 

pra samrājaṃ carṣaṇīnāmindraṃ stotā navyaṃ ghīrbhiḥ |
naraṃ nṛṣāhaṃ maṃhiṣṭham ||

yasminnukthāni raṇyanti viśvāni ca śravasyā |
apāmavona samudre ||

taṃ suṣṭutyā vivāse jyeṣṭharājaṃ bhare kṛtnum |
maho vājinaṃ sanibhyaḥ ||

yasyānūnā ghabhīrā madā uravastarutrāḥ |
harṣumantaḥśūrasātau ||

tamid dhaneṣu hiteṣvadhivākāya havante |
yeṣāmindraste jayanti ||

tamiccyautnairāryanti taṃ kṛtebhiścarṣaṇayaḥ |
eṣaindro varivaskṛt ||

indro brahmendra ṛṣirindraḥ purū puruhūtaḥ |
mahān mahībhiḥ śacībhiḥ ||

sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ |
ekaścitsannabhibhūtiḥ ||

tamarkebhistaṃ sāmabhistaṃ ghāyatraiścarṣaṇayaḥ |
indraṃ vardhanti kṣitayaḥ ||

praṇetāraṃ vasyo achā kartāraṃ jyotiḥ samatsu |
sāsahvāṃsaṃ yudhāmitrān ||

sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ |
indro viśvā ati dviṣaḥ ||

sa tvaṃ na indra vājebhirdaśasyā ca ghātuyā ca |
achā canaḥ sumnaṃ neṣi ||

English Translation

Translated by Ralph T.H. Griffith

1. PRAISE Indra whom our songs must laud, sole Sovran of mankind, the Chief
Most liberal who controlleth men.

2 In whom the hymns of praise delight, and all the glory-giving songs.
Like the floods’ longing for the sea.

3 Him I invite with eulogy, best King, effective in the fight,
Strong for the gain of mighty spoil.

4 Whose perfect ecstasies are wide, profound, victorious, and give
joy in the field where heroes win.

5 Him, when ​the spoils of war are staked, men call to be their advocate:
They who have Indra win the day.

6 Men honour him with stirring songs and magnify with solemn rites:
Indra is he who giveth case.

7 Indra is priest and Ṛṣi, he is much invoked by many men,
And mighty by his mighty powers.

8 Meet to be lauded and invoked, true Hero with his deeds of might,
Victorious even when alone.

9 The men, the people magnify that Indra with their Slina. songs,
With hymns and sacred eulogies

10 Him who advances them to wealth, sends light to lead them in the war,
And quells their foemen in the fray.

11 May he, the saviour much-invoked, may Indra bear us in a ship
Safely beyond all enemies.

12 As such, O Indra, honour us with gifts of booty, further us,
And lead us to felicity.