HYMN XVIII. Ādityas – Rig Veda – Book 8

इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः |
आदित्यानामपूर्व्यं सवीमनि ||

अनर्वाणो हयेषां पन्था आदित्यानाम |
अदब्धाः सन्ति पायवः सुगेव्र्धः ||

तत सु नः सविता भगो वरुणो मित्रो अर्यमा |
शर्म यछन्तु सप्रथो यदीमहे ||

देवेभिर्देव्यदिते.अरिष्टभर्मन्ना गहि |
समत सूरिभिः पुरुप्रिये सुशर्मभिः ||

ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे |
अंहोश्चिदुरुचक्रयो.अनेहसः ||

अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः |
अदितिः पात्वंहसः सदाव्र्धा ||

उत सया नो दिवा मतिरदितिरूत्या गमत |
सा शन्ताति मयस करदप सरिधः ||

उत तया दैव्या भिषजा शं नः करतो अश्विना |
युयुयातामितो रपो अप सरिधः ||

शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः |
शं वातो वात्वरपा अप सरिधः ||

अपामीवामप सरिधमप सेधत दुर्मतिम |
आदित्यासो युयोतना नो अंहसः ||

युयोता शरुमस्मदानादित्यास उतामतिम |
रधग दवेषःक्र्णुत विश्ववेदसः ||

तत सु नः शर्म यछतादित्या यन मुमोचति |
एनस्वन्तं चिदेनसः सुदानवः ||

यो नः कश्चिद रिरिक्षति रक्षस्त्वेन मर्त्यः |
सवैः षेवै रिरिषीष्ट युर्जनः ||

समित तमघमश्नवद दुःशंसं मर्त्यं रिपुम |
यो अस्मत्रा दुर्हणावानुप दवयुः ||

पाकत्रा सथन देवा हर्त्सु जानीथ मर्त्यम |
उप दवयुं चाद्वयुं च वसवः ||

आ शर्म पर्वतानामोतापां वर्णीमहे |
दयावाक्षामारे अस्मद रपस कर्तम ||

ते नो भद्रेण शर्मणा युष्माकं नावा वसवः |
अति विश्वानि दुरिता पिपर्तन ||

तुचे तनाय तत सु नो दराघीय आयुर्जीवसे |
आदित्यासःसुमहसः कर्णोतन ||

यज्ञो हीळो वो अन्तर आदित्या अस्ति मर्ळत |
युष्मे इद वो अपि षमसि सजात्ये ||

बर्हद वरूथं मरुतां देवं तरातारमश्विना |
मित्रमीमहे वरुणं सवस्तये ||

अनेहो मित्रार्यमन नर्वद वरुण शंस्यम |
तरिवरूथं मरुतो यन्त नश्छर्दिः ||

ये चिद धि मर्त्युबन्धव आदित्या मनवः समसि |
पर सू नायुर्जीवसे तिरेतन ||

 

idaṃ ha nūnameṣāṃ sumnaṃ bhikṣeta martyaḥ |
ādityānāmapūrvyaṃ savīmani ||

anarvāṇo hyeṣāṃ panthā ādityānām |
adabdhāḥ santi pāyavaḥ sughevṛdhaḥ ||

tat su naḥ savitā bhagho varuṇo mitro aryamā |
śarma yachantu sapratho yadīmahe ||

devebhirdevyadite.ariṣṭabharmannā ghahi |
smat sūribhiḥ purupriye suśarmabhiḥ ||

te hi putrāso aditervidurdveṣāṃsi yotave |
aṃhościdurucakrayo.anehasaḥ ||

aditirno divā paśumaditirnaktamadvayāḥ |
aditiḥ pātvaṃhasaḥ sadāvṛdhā ||

uta syā no divā matiraditirūtyā ghamat |
sā śantāti mayas karadapa sridhaḥ ||

uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā |
yuyuyātāmito rapo apa sridhaḥ ||

śamaghniraghnibhiḥ karacchaṃ nastapatu sūryaḥ |
śaṃ vāto vātvarapā apa sridhaḥ ||

apāmīvāmapa sridhamapa sedhata durmatim |
ādityāso yuyotanā no aṃhasaḥ ||

yuyotā śarumasmadānādityāsa utāmatim |
ṛdhagh dveṣaḥkṛṇuta viśvavedasaḥ ||

tat su naḥ śarma yachatādityā yan mumocati |
enasvantaṃ cidenasaḥ sudānavaḥ ||

yo naḥ kaścid ririkṣati rakṣastvena martyaḥ |
svaiḥ ṣaevai ririṣīṣṭa yurjanaḥ ||

samit tamaghamaśnavad duḥśaṃsaṃ martyaṃ ripum |
yo asmatrā durhaṇāvānupa dvayuḥ ||

pākatrā sthana devā hṛtsu jānītha martyam |
upa dvayuṃ cādvayuṃ ca vasavaḥ ||

ā śarma parvatānāmotāpāṃ vṛṇīmahe |
dyāvākṣāmāre asmad rapas kṛtam ||

te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ |
ati viśvāni duritā pipartana ||

tuce tanāya tat su no drāghīya āyurjīvase |
ādityāsaḥsumahasaḥ kṛṇotana ||

yajño hīḷo vo antara ādityā asti mṛḷata |
yuṣme id vo api ṣmasi sajātye ||

bṛhad varūthaṃ marutāṃ devaṃ trātāramaśvinā |
mitramīmahe varuṇaṃ svastaye ||

aneho mitrāryaman nṛvad varuṇa śaṃsyam |
trivarūthaṃ maruto yanta naśchardiḥ ||

ye cid dhi mṛtyubandhava ādityā manavaḥ smasi |
pra sū naāyurjīvase tiretana ||

English Translation

Translated by Ralph T.H. Griffith

1. Now let the mortal offer prayer to win the unexampled grace
Of these Ādityas and their aid to cherish life.

2 For not an enemy molests the paths which these Ādityas tread:
Infallible guards, they strengthen us in happiness.

3 Now soon may Bhaga, Savitar, Varuṇa, Mitra, Aryaman
Give us the shelter widely spread which we implore.

4 With Gods come thou whose fostering care none checks, O Goddesss Aditi:
Come, dear to many, with the Lords who guard us well.

5 For well these Sons of Aditi know to keep enmities aloof,
Unrivalled, giving ample room, they save from woe.

6 Aditi guard our herd by day, Aditi, free from guile, by night,
Aditi, ever strengthening, save us from grief!

7 And in the day our hymn is this: May Aditi come nigh to help,
With loving-kindness bring us weal and chase our foes.

8 And may the Aśvins, the divine Pair of Physicians, send us health:
May they remove iniquity and chase our foes.

9 May Agni bless us with his fires, and Sūrya warm us pleasantly:
May the pure Wind breathe sweet on us, and chase our foes.

10 Drive ye disease and strife away, drive ye away malignity:
Ādityas, keep us ever far from sore distress.

11 Remove from us the arrow, keep famine, Ādityas! far away:
Keep enmities afar from us, Lords of all wealth!

12 Now, O Ādityas, grant to us the shelter that lets man go free,
Yea, even the sinner from his sin, ye Bounteous Gods 1

13 Whatever mortal with the powe r of demons fain would injure us,
May he, impetuous, suffer harm by his own deeds.

14 May sin o’ertake our human foe, the man who speaketh evil thing,
Him who would cause our misery, whose heart is false.

15 Gods, ye are with the simple ones, ye know each mortal in your hearts;
Ye, Vasus, well discriminate the false and true.

16 Fain would we have the sheltering aid of mountains and of water-floods:
Keep far from us iniquity, O Heaven and Earth.

17 So with auspicious sheltering aid do ye, O Vasus, carry us
Beyond all trouble and distress, borne in your ship.

18 Ādityas, ye Most Mighty Ones, grant to our children and their seed
Extended term of life that they may live long days.

19 Sacrifice, O Ādityas, is your inward monitor: be kind,
For in the bond of kindred we are bound to you.

20 The Maruts’ high protecting aid, the Aśvins, and the God who saves,
Mitra and Varuṇa for weal we supplicate.

21 Grant us a home with triple guard, Aryaman, Mitra, Varuṇa!
Unthreatened, Maruts! meet for praise, and filled with men.

22 And as we human beings, O Ādityas, are akin to death,
Graciously lengthen ye our lives that we may live.