HYMN XX Maruts – Rig Veda – Book 8

आ गन्ता मा रिषण्यत परस्थावानो माप सथाता समन्यवः |
सथिरा चिन नमयिष्णवः ||

वीळुपविभिर्मरुत रभुक्षण आ रुद्रासः सुदीतिभिः |
इषा नो अद्या गता पुरुस्प्र्हो यज्ञमा सोभरीयवः ||

विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम |
विष्णोरेषस्य मीळ्हुषाम ||

वि दवीपानि पापतन तिष्ठद दुछुनोभे युजन्त रोदसी |
पर धन्वान्यैरत शुभ्रखादयो यदेजथ सवभानवः ||

अच्युता चिद वो अज्मन्ना नानदति पर्वतासो वनस्पतिः |
भूमिर्यामेषु रेजते ||

अमाय वो मरुतो यातवे दयौर्जिहीत उत्तरा बर्हत |
यत्रा नरो देदिशते तनूष्वा तवक्षांसि बाह्वोजसः ||

सवधामनु शरियं नरो महि तवेषा अमवन्तो वर्षप्सवः |
वहन्ते अह्रुतप्सवः ||

गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये |
गोबन्धवः सुजातास इषे भुजे महान्तो नः सपरसे नु ||

परति वो वर्षदञ्जयो वर्ष्णे शर्धाय मारुताय भरध्वम |
हव्या वर्षप्रयाव्णे ||

वर्षणश्वेन मरुतो वर्षप्सुना रथेन वर्षनाभिना |
आ शयेनासो न पक्षिणो वर्था नरो हव्या नो वीतये गत ||

समानमञ्ज्येषां वि भराजन्ते रुक्मासो अधि बाहुषु |
दविद्युतत्य रष्टयः ||

त उग्रासो वर्षण उग्रबाहवो नकिष टनूषु येतिरे |
सथिरा धन्वान्यायुधा रथेषु वो.अनीकेष्वधि शरियः ||

येषामर्णो न सप्रथो नाम तवेषं शश्वतामेकमिद्भुजे |
वयो न पित्र्यं सहः ||

तान वन्दस्व मरुतस्तानुप सतुहि तेषां हि धुनीनाम |
अराणां न चरमस्तदेषां दाना मह्ना तदेषाम ||

सुभगः स व ऊतिष्वास पूर्वासु मरुतो वयुष्टिषु |
योवा नूनमुतासति ||

यस्य वा यूयं परति वाजिनो नर आ हव्या वीतये गथ |
अभि ष दयुम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत ||

यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः |
युवानस्तथेदसत ||

ये चार्हन्ति मरुतः सुदानवः समन मीळ्हुषश्चरन्ति ये |
अतश्चिदा न उप वस्यसा हर्दा युवान आ वव्र्ध्वम ||

यून ऊ षु नविष्ठया वर्ष्णः पावकानभि सोभरे गिरा |
गाय गा इव चर्क्र्षत ||

साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पर्त्सु होत्र्षु |
वर्ष्णश्चन्द्रान न सुश्रवस्तमान गिरा वन्दस्व मरुतो अह ||

गावश्चिद घा समन्यवः सजात्येन मरुतः सबन्धवः |
रिहते ककुभो मिथः ||

मर्तश्चिद वो नर्तवो रुक्मवक्षस उप भरात्र्त्वमायति |
अधिनो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ||

मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः |
यूयंसखायः सप्तयः ||

याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथाक्रिविम |
मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ||

यत सिन्धौ यदसिक्न्यां यत समुद्रेषु मरुतः सुबर्हिषः |
यत पर्वतेषु भेषजम ||

विश्वं पश्यन्तो बिभ्र्था तनूष्वा तेना नो अधि वोचत |
कषमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ||

 

ā ghantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ |
sthirā cin namayiṣṇavaḥ ||

vīḷupavibhirmaruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ |
iṣā no adyā ghatā puruspṛho yajñamā sobharīyavaḥ ||

vidmā hi rudriyāṇāṃ śuṣmamughraṃ marutāṃ śimīvatām |
viṣṇoreṣasya mīḷhuṣām ||

vi dvīpāni pāpatan tiṣṭhad duchunobhe yujanta rodasī |
pra dhanvānyairata śubhrakhādayo yadejatha svabhānavaḥ ||

acyutā cid vo ajmannā nānadati parvatāso vanaspatiḥ |
bhūmiryāmeṣu rejate ||

amāya vo maruto yātave dyaurjihīta uttarā bṛhat |
yatrā naro dediśate tanūṣvā tvakṣāṃsi bāhvojasaḥ ||

svadhāmanu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ |
vahante ahrutapsavaḥ ||

ghobhirvāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye |
ghobandhavaḥ sujātāsa iṣe bhuje mahānto naḥ sparase nu ||

prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam |
havyā vṛṣaprayāvṇe ||

vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā |
ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye ghata ||

samānamañjyeṣāṃ vi bhrājante rukmāso adhi bāhuṣu |
davidyutaty ṛṣṭayaḥ ||

ta ughrāso vṛṣaṇa ughrabāhavo nakiṣ ṭanūṣu yetire |
sthirā dhanvānyāyudhā ratheṣu vo.anīkeṣvadhi śriyaḥ ||

yeṣāmarṇo na sapratho nāma tveṣaṃ śaśvatāmekamidbhuje |
vayo na pitryaṃ sahaḥ ||

tān vandasva marutastānupa stuhi teṣāṃ hi dhunīnām |
arāṇāṃ na caramastadeṣāṃ dānā mahnā tadeṣām ||

subhaghaḥ sa va ūtiṣvāsa pūrvāsu maruto vyuṣṭiṣu |
yovā nūnamutāsati ||

yasya vā yūyaṃ prati vājino nara ā havyā vītaye ghatha |
abhi ṣa dyumnairuta vājasātibhiḥ sumnā vo dhūtayo naśat ||

yathā rudrasya sūnavo divo vaśantyasurasya vedhasaḥ |
yuvānastathedasat ||

ye cārhanti marutaḥ sudānavaḥ sman mīḷhuṣaścaranti ye |
ataścidā na upa vasyasā hṛdā yuvāna ā vavṛdhvam ||

yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakānabhi sobhare ghirā |
ghāya ghā iva carkṛṣat ||

sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu |
vṛṣṇaścandrān na suśravastamān ghirā vandasva maruto aha ||

ghāvaścid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ |
rihate kakubho mithaḥ ||

martaścid vo nṛtavo rukmavakṣasa upa bhrātṛtvamāyati |
adhino ghāta marutaḥ sadā hi va āpitvamasti nidhruvi ||

maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ |
yūyaṃsakhāyaḥ saptayaḥ ||

yābhiḥ sindhumavatha yābhistūrvatha yābhirdaśasyathākrivim |
mayo no bhūtotibhirmayobhuvaḥ śivābhirasacadviṣaḥ ||

yat sindhau yadasiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ |
yat parvateṣu bheṣajam ||

viśvaṃ paśyanto bibhṛthā tanūṣvā tenā no adhi vocata |
kṣamā rapo maruta āturasya na iṣkartā vihrutaṃ punaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. LET none, Swift Travellers! check you: come hither, like-spirited, stay not far away,
Ye benders even of what is firm.

2 Maruts, Ṛbhukṣans, Rudras come ye with your cars strong-fellied and exceeding bright.
Come, ye for whom we long, with food, to sacrifice, come ye with love to Sobbari.

3 For well we know the vigorous might of Rudra’s Sons, the Martits, who are passing strong,
Swift Viṣṇu’s band, who send the rain.,

4 Islands are bursting forth and misery is stayed: the heaven and earth are joined in one.
Decked with bright rings, ye spread the broad expanses out, when ye, Self. luminous, stirred yourselves.

5 Even things immovable shake and reel, the mountains and the forest trees at your approach,
And the earth trembles as ye come.

6 To lend free course, O Maruts, to your furious rush, heaven high and higher still gives way,
Where they, the Heroes mighty with their arms, display their gleaming omaments on their forms.

7 After their Godlike nature they, the bull. like Heroes, dazzling and impetuous, wear
Great splendour as they show erect.

8 The pivot of the Sobharis’ chariot within the golden box is balmed with milk.
May they the Well-born, Mighty, kindred of the Cow, aid us to food and to delight.

9 Bring, ye who sprinkle balmy drops. oblations to your vigorous Marut company,
To those whose leader is the Bull.

10 Come hither, O ye Mares, on your stronghorsed car, solid in look, with solid naves.
Lightly like winged falcons, O ye Heroes, come, come to enjoy our ofrerings.

11 Their decoration is the same: their omaments of gold are bright upon their arms;
Their lances glitter splendidly.

12 They toil not to defend their bodies from attack, strong Heroes with their mighty arms.
Strong are your bows and strong the weapons in your cars, and glory sits on every face.

13 Whose name extendeth like a sea, alone, resplendent, so that all have joy in it,
And life-power like ancestral might.

14 Pay honour to these Maruts and sing praise to them, for of the wheel-spokes of the car
Of these loud roarers none is last: this is their power, this moves them to give mighty gifts.

15 Blest by your favouring help was he, O Maruts, at the earlier flushings of the morn,
And even now shall he be blest.

16 The strong man to whose sacrifice, O Heroes, ye approach that ye may taste thereof,
With glories and with war that winneth spoil shall gain great bliss, ye Shakers of the world.

17 Even as Rudra’s Sons, the brood of the Creator Dyaus, the Asura, desire,
O Youthful Ones, so shall it be:

18 And these the bounteous, worthy of the Maruts who move onward pouring down the rain-
Even for their sake, O Youthful Ones, with kindest heart take us to you to be your own.

19 O Sobhari, with newest song sing out unto the youthful purifying Bulls,
Even as a plougher to his steers.

20 Who, like a celebrated boxer, overcome the challengers in every fight:
They who, like shining bulls, are most illustrious-honour those Maruts with thy song.

21 Allied by common ancestry, ye Maruts, even the Cows, alike in energy,
Lick, all by turns, each other’s head.

22 Even mortal man, ye Dancers breast adorned with gold, attains to brotherhood with you.
Mark ye and notice us, O Maruts; evermore your friendship is secured to us.

23 O Maruts, rich in noble gifts, bring us a portion of the Maruts’ medicine,
Ye Coursers who are Friends to us.

24 Haters of those who serve you not, bliss-bringers, bring us bliss with those auspicious aids
Wherewith ye are victorious and guard Sindhu well, and succour Krvi in his need.

25 Maruts, who rest on fair trimmed grass, what balm soever Sindhu or Asikni hath,
Or mountains or the seas contain.

26 Ye carry on your bodies, ye who see it all: so bless us graciously therewith.
Cast, Maruts, to the ground our sick man’s malady: replace the dislocated limb.