HYMN XXI. Agni: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

इमं नो यज्ञमम्र्तेषु धेहीमा हव्या जातवेदो जुषस्व |
सतोकानामग्ने मेदसो घर्तस्य होतः पराशान परथमो निषद्य ||

घर्तवन्तः पावक ते सतोका शचोतन्ति मेदसः |
सवधर्मन देववीतये शरेष्ठं नो धेहि वार्यम ||

तुभ्यं सतोका घर्तश्चुतो.अग्ने विप्राय सन्त्य |
रषिः शरेष्ठः समिध्यसे यज्ञस्य पराविता भव ||

तुभ्यं शचोतन्त्यध्रिगो शचीव सतोकासो अग्ने मेदसो घर्तस्य |
कविशस्तो बर्हता भानुनागा हव्या जुषस्व मेधिर ||

ओजिष्ठं ते मध्यतो मेद उद्भ्र्तं पर ते वयं ददामहे |
शचोतन्ति ते वसो सतोका अधि तवचि परति तान देवशो विहि ||

imaṃ no yajñamamṛteṣu dhehīmā havyā jātavedo juṣasva |
stokānāmaghne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya ||

ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ |
svadharman devavītaye śreṣṭhaṃ no dhehi vāryam ||

tubhyaṃ stokā ghṛtaścuto.aghne viprāya santya |
ṛṣiḥ śreṣṭhaḥ samidhyase yajñasya prāvitā bhava ||

tubhyaṃ ścotantyadhrigho śacīva stokāso aghne medaso ghṛtasya |
kaviśasto bṛhatā bhānunāghā havyā juṣasva medhira ||

ojiṣṭhaṃ te madhyato meda udbhṛtaṃ pra te vayaṃ dadāmahe |
ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi ||

English Translation

Translated by Ralph T.H. Griffith

1. SET this our sacrifice among the Immortals: be pleased with these our presents, Jātavedas.
O Priest, O Agni, sit thee down before us, and first enjoy the drops of oil and fatness.

2 For thee, O Purifier, flow the drops of fatness rich in oil.
After thy wont vouchsafe to us the choicest boon that Gods may feast.

3 Agni, Most Excellent! for thee the Sage are drops that drip with oil.
Thou art enkindled as the best of Seers. Help thou the sacrifice.

4 To thee, O Agni, mighty and resistless, to thee stream forth the drops of oil and fatness.
With great light art thou come, O praised by poets! Accept our offering, O thou Sage.

5 Fatness exceeding rich, extracted from the midst,—this as our gift we offer thee.
Excellent God, the drops run down upon thy skin. Deal them to each among the Gods.