HYMN XXI. Indra-Agni: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

इहेन्द्राग्नी उप हवये तयोरित सतोममुश्मसि |
ता सोमं सोमपातमा ||

ता यज्ञेषु पर शंसतेन्द्राग्नी शुम्भता नरः |
ता गायत्रेषु गायत ||

ता मित्रस्य परशस्तय इन्द्राग्नी ता हवामहे |
सोमपा सोमपीतये ||

उग्रा सन्ता हवामह उपेदं सवनं सुतम |
इन्द्राग्नी एह गछताम ||

ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम |
अप्रजाःसन्त्वत्रिणः ||

तेन सत्येन जाग्र्तमधि परचेतुने पदे |
इन्द्राग्नी शर्म यछतम ||

ihendrāghnī upa hvaye tayorit stomamuśmasi |
tā somaṃ somapātamā ||

tā yajñeṣu pra śaṃsatendrāghnī śumbhatā naraḥ |
tā ghāyatreṣu ghāyata ||

tā mitrasya praśastaya indrāghnī tā havāmahe |
somapā somapītaye ||

ughrā santā havāmaha upedaṃ savanaṃ sutam |
indrāghnī eha ghachatām ||

tā mahāntā sadaspatī indrāghnī rakṣa ubjatam |
aprajāḥsantvatriṇaḥ ||

tena satyena jāghṛtamadhi pracetune pade |
indrāghnī śarma yachatam ||

English Translation

Translated by Ralph T.H. Griffith

1 INDRA and Agni I invoke fain are we for their song of praise:
Chief Soma-drinkers are they both.

2 Praise ye, O men, and glorify Indra-Agni in the holy rites:
Sing praise to them in sacred songs.

3 Indra and Agni we invite, the Soma-drinkers, for the fame
Of Mitra, to the Soma-draught.

4 Strong Gods, we bid them come to this libation that stands ready here:
Indra and Agni, come to us.

5 Indra and Agni, mighty Lords of our assembly, crush the fiends:
Childless be the devouring ones.

6 Watch ye, through this your truthfulness, there in the place of spacious view
Indra and Agni, send us bliss.