HYMN XXI. Indra: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

आ यात्व इन्द्रो ऽवस उप न इह सतुतः सधमाद अस्तु शूरः |
वाव्र्धानस तविषीर यस्य पूर्वीर दयौर न कषत्रम अभिभूति पुष्यात ||

तस्येद इह सतवथ वर्ष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन |
यस्य करतुर विदथ्यो न सम्राट साह्वान तरुत्रो अभ्य अस्ति कर्ष्टीः ||

आ यात्व इन्द्रो दिव आ पर्थिव्या मक्षू समुद्राद उत वा पुरीषात |
सवर्णराद अवसे नो मरुत्वान परावतो वा सदनाद रतस्य ||

सथूरस्य रायो बर्हतो य ईशे तम उ षटवाम विदथेष्व इन्द्रम |
यो वायुना जयति गोमतीषु पर धर्ष्णुया नयति वस्यो अछ ||

उप यो नमो नमसि सतभायन्न इयर्ति वाचं जनयन यजध्यै |
रञ्जसानः पुरुवार उक्थैर एन्द्रं कर्ण्वीत सदनेषु होता ||

धिषा यदि धिषण्यन्तः सरण्यान सदन्तो अद्रिम औशिजस्य गोहे |
आ दुरोषाः पास्त्यस्य होता यो नो महान संवरणेषु वह्निः ||

सत्रा यद ईम भार्वरस्य वर्ष्णः सिषक्ति शुष्म सतुवते भराय |
गुहा यद ईम औशिजस्य गोहे पर यद धिये परायसे मदाय ||

वि यद वरांसि पर्वतस्य वर्ण्वे पयोभिर जिन्वे अपां जवांसि |
विदद गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ||

भद्रा ते हस्ता सुक्र्तोत पाणी परयन्तारा सतुवते राध इन्द्र |
का ते निषत्तिः किम उ नो ममत्सि किं नोद-उद उ हर्षसे दातवा उ ||

एवा वस्व इन्द्रः सत्यः सम्राड ढन्ता वर्त्रं वरिवः पूरवे कः |
पुरुष्टुत करत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य ||

नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

ā yātv indro ‘vasa upa na iha stutaḥ sadhamād astu śūraḥ |
vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt ||

tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn |
yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ ||

ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt |
svarṇarād avase no marutvān parāvato vā sadanād ṛtasya ||

sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram |
yo vāyunā jayati ghomatīṣu pra dhṛṣṇuyā nayati vasyo acha ||

upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai |
ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā ||

dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya ghohe |
ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ ||

satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya |
ghuhā yad īm auśijasya ghohe pra yad dhiye prāyase madāya ||

vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi |
vidad ghaurasya ghavayasya ghohe yadī vājāya sudhyo vahanti ||

bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra |
kā te niṣattiḥ kim u no mamatsi kiṃ nod-ud u harṣase dātavā u ||

evā vasva indraḥ satyaḥ samrāḍ ḍhantā vṛtraṃ varivaḥ pūrave kaḥ |
puruṣṭuta kratvā naḥ śaghdhi rāyo bhakṣīya te ‘vaso daivyasya ||

nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

​_English Translation

Translated by Ralph T.H. Griffith

1. MAY Indra come to us for our protection; here be the Hero, praised, our feast-companion.
May he whose powers are many, waxen mighty, cherish, like Dyaus, his own supreme dominion.

2 Here magnify his great heroic exploits, most glorious One, enriching men with bounties,
Whose will is like a Sovran in assembly, who rules the people, Conqueror, all-surpassing.

3 Hither let Indra come from earth or heaven, hither with speech from firmament or ocean;
With Maruts, from the realm of light to aid us, or from a distance, from the seat of Order.

4 That Indra will we laud in our assemblies, him who is Lord of great and lasting riches,
Victor with Vāyu where the herds are gathered, who leads with boldness on to higher fortune.

5 May the Priest, Lord of many blessings, striving,—who fixing reverence on reverence, giving
Vent to his voice, inciteth men to worship—with lauds bring Indra hither to our dwellings.

6 When sitting pondering in deep devotion in Auśija’s abode they ply the press-stone,
May he whose wrath is fierce, the mighty bearer, come as the house-lord’s priest within our chambers.

7 Surely the power of Bhārvara the mighty for ever helpeth to support the singer;
That which in Auśija’s abode lies hidden, to come forth for delight and for devotion.

8 When he unbars the spaces of the mountains, and quickens with his floods the water-torrents,
He finds in lair the buffalo and wild-ox when the wise lead him on to vigorous exploit.

9 Auspicious are thy hands, thine arms well-fashioned which proffer bounty, Indra, to thy praiser.
What sloth is this? Why dost thou not rejoice thee? Why dost thou not delight thyself with giving?

10 So Indra is the truthful Lord of treasure. Freedom he gave to man by slaying Vṛtra.
Much-lauded! help us with thy power to riches: may I be sharer of thy Godlike favour.

11 Now, Indra! lauded, glorified with praises, let power swell high, like rivers, for the singer.
For thee a new hymn, Lord of Bays! is fashioned. May we, care-borne, through song be victors ever.