HYMN XXII. Aśvins – Rig Veda – Book 8

ओ तयमह्व आ रथमद्या दंसिष्ठमूतये |
यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ||

पूर्वायुषं सुहवं पुरुस्प्र्हं भुज्युं वाजेषु पूर्व्यम |
सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम ||

इह तया पुरुभूतमा देवा नमोभिरश्विना |
अर्वाचीना सववसे करामहे गन्तारा दशुषो गर्हम ||

युवो रथस्य परि चक्रमीयत ईर्मान्यद वामिषण्यति |
अस्मानछा सुमतिर्वां शुभस पती आ धेनुरिव धावतु ||

रथो यो वां तरिवन्धुरो हिरण्यभीशुरश्विना |
परि दयावाप्र्थिवी भूषति शरुतस्तेन नासत्या गतम ||

दशस्यन्ता मनवे पूर्व्यं दिवि यवं वर्केण कर्षथः |
ता वामद्य सुमतिभिः शुभस पती अश्विना पर सतुवीमहि ||

उप नो वजिनीवसू यातं रतस्य पथिभिः |
येभिस्त्र्क्षिं वर्षणा तरसदस्यवं महे कषत्राय जिन्वथः ||

अयं वामद्रिभिः सुतः सोमो नर वर्षण्वसु |
आ यातं सोमपीतये पिबतं दाशुषो गर्हे ||

आ हि रुहतमश्विना रथे कोशे हिरण्यये वर्षण्वसू |
युञ्जाथां पीवरीरिषः ||

याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम |
ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतंयदातुरम ||
यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे |
वयं गीर्भिर्विपन्यवः ||

ताभिरा यातं वर्षणोप मे हवं विश्वप्सुं विश्ववार्यम |
इषा मंहिष्ठा पुरुभूतमा नरा याभिः करिविं वव्र्धुस्ताभिरा गतम ||

ताविदा चिदहानां तावश्विना वन्दमान उप बरुवे |
ता उ नमोभिरीमहे ||

ताविद दोषा ता उषसि शुभस पती ता यामन रुद्रवर्तनी |
मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति खयतम ||

आ सुग्म्याय सुग्म्यं पराता रथेनाश्विना वा सक्षणी |
हुवे पितेव सोभरी ||

मनोजवसा वर्षणा मदच्युता मक्षुंगमाभिरुतिभिः |
आरात्ताच्चिद भूतमस्मे अवसे पुर्वीभिः पुरुभोजसा ||

आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा |
गोमद दस्रा हिरण्यवत ||

सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाध्र्ष्टं रक्षस्विना |
अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि ||

 

o tyamahva ā rathamadyā daṃsiṣṭhamūtaye |
yamaśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ ||

pūrvāyuṣaṃ suhavaṃ puruspṛhaṃ bhujyuṃ vājeṣu pūrvyam |
sacanāvantaṃ sumatibhiḥ sobhare vidveṣasamanehasam ||

iha tyā purubhūtamā devā namobhiraśvinā |
arvācīnā svavase karāmahe ghantārā daśuṣo ghṛham ||

yuvo rathasya pari cakramīyata īrmānyad vāmiṣaṇyati |
asmānachā sumatirvāṃ śubhas patī ā dhenuriva dhāvatu ||

ratho yo vāṃ trivandhuro hiraṇyabhīśuraśvinā |
pari dyāvāpṛthivī bhūṣati śrutastena nāsatyā ghatam ||

daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ |
tā vāmadya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi ||

upa no vajinīvasū yātaṃ ṛtasya pathibhiḥ |
yebhistṛkṣiṃ vṛṣaṇā trasadasyavaṃ mahe kṣatrāya jinvathaḥ ||

ayaṃ vāmadribhiḥ sutaḥ somo nara vṛṣaṇvasu |
ā yātaṃ somapītaye pibataṃ dāśuṣo ghṛhe ||

ā hi ruhatamaśvinā rathe kośe hiraṇyaye vṛṣaṇvasū |
yuñjāthāṃ pīvarīriṣaḥ ||

yābhiḥ pakthamavatho yābhiradhrighuṃ yābhirbabhruṃ vijoṣasam |
tābhirno makṣū tūyamaśvinā ghataṃ bhiṣajyataṃyadāturam ||

yadadhrighāvo adhrighū idā cidahno aśvinā havāmahe |
vayaṃ ghīrbhirvipanyavaḥ ||

tābhirā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam |
iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vavṛdhustābhirā ghatam ||

tāvidā cidahānāṃ tāvaśvinā vandamāna upa bruve |
tā u namobhirīmahe ||

tāvid doṣā tā uṣasi śubhas patī tā yāman rudravartanī |
mā no martāya ripave vājinīvasū paro rudrāvati khyatam ||

ā sughmyāya sughmyaṃ prātā rathenāśvinā vā sakṣaṇī |
huve piteva sobharī ||

manojavasā vṛṣaṇā madacyutā makṣuṃghamābhirutibhiḥ |
ārāttāccid bhūtamasme avase purvībhiḥ purubhojasā ||

ā no aśvāvadaśvinā vartiryāsiṣṭaṃ madhupātamā narā |
ghomad dasrā hiraṇyavat ||

suprāvarghaṃ suvīryaṃ suṣṭhu vāryamanādhṛṣṭaṃ rakṣasvinā |
asminnā vāmāyāne vājinīvasū viśvā vāmāni dhīmahi ||

English Translation

Translated by Ralph T.H. Griffith

1. HITHERWARD have I called to-day, for succour, that most wondrous car
Which ye ascended, Aśvins, ye whose paths are red, swift to give Car, for Sūrya’s sake.

2 Car ever young, much longed-for, easily invoked, soon guided, first in deeds of might,
Which waits and serves, O Sobhari, with benevolence, without a rival or a foe.

3 These Aśvins with our homage, these Two Omnipresent Deities
Hitherward will we bring for kind help, these who seek the dwelling of the worshipper.

4 One of your chariot wheels is moving swiftly round, one speeds for you its onward course.
Like a milch-cow, O Lords of splendour, and with haste let your benevolence come to us.

5 That chariot of yours which hath a triple seat and reins of gold,
The famous car that traverseth the heaven and earth, thereon Nāsatyas, Aśvins, come.

6 Ye with your plough, when favouring Manu with your help, ploughed the first harvest in the sky.
As such will we exalt you, Lords of splendour, now, O Aśvins, with our prayer and praise.

7 Come to us, Lords of ample wealth, by paths of everlasting Law,
Whereby to high dominion ye with mighty strength raised Trksi, Trasadasyu’s son.

8 This Soma pressed with stones is yours, ye Heroes, Lords of plenteous wealth.
Approach to drink the Soma, come, drink in the worshipper’s abode.

9 O Aśvins, mount the chariot, mount the golden seat, ye who are Lords of plenteous wealth,
And bring to us abundant food.

10 The aids wherewith ye helped Paktha and Adhrigt;, and Babhru severed from his friends,—
With those, O Aśvins, come hither with speed and soon, and heal whatever is diseased.

11 When we continually invoke the Aśvins, the resistless, at this time of day,
We lovers of the song, with songs.

12 Through these, ye Mighty Ones, come hither to my call which brings all blessings, wears all forms,—
Tlirough which, All-present Heroes, lavishest of food ye strengthened Krvi, come through these.

13 I speak to both of these as such, these Aśvins whom I reverence at this time of day:
With homage we entreat them both.

14 Ye who are Lords of splendour, ye whose paths are red, at eve, at mom, at sacrifice,
Give us not utterly as prey to mortal foe, ye Rudras, Lords of ample wealth.

15 For bliss I call. the blissful car, at morn the inseparable Aśvins with their car
I call, like Sobhari our sire.

16 Rapid as thought, and strong, and speeding to thejoy, bringing.your swiftly-coming help,
Be to us a protection even from far away Lords of great wealth, with many aids.’

17 Come, Wonder-Workers, to our home, our home, O Aśvins, rich in cattle, steeds, and gold,
Chief drinkers of the Soma’s juice

18 Choice-worthy strength, heroic, firm and excellent, uninjured by the Rakṣas foe,
At this your coming nigh, ye Lords of ample wealth and all good things, may we obtain.