HYMN XXIII. Vāyu and Others: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे |
वायो तान परस्थितान पिब ||

उभा देवा दिविस्प्र्शेन्द्रवायू हवामहे |
अस्य सोमस्य पीतये ||

इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये |
सहस्राक्षा धियस पती ||

मित्रं वयं हवामहे वरुणं सोमपीतये |
जज्ञाना पूतदक्षसा ||

रतेन याव रताव्र्धाव रतस्य जयोतिषस पती |
ता मित्रावरुणा हुवे ||

वरुणः पराविता भुवन मित्रो विश्वाभिरूतिभिः |
करतां नः सुराधसः ||

मरुत्वन्तं हवामह इन्द्रमा सोमपीतये |
सजूर्गणेन तरिम्पतु ||

इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः |
विश्वे मम शरुता हवम ||

हत वर्त्रं सुदानव इन्द्रेण सहसा युजा |
मा नो दुःशंस ईशत ||

विश्वान देवान हवामहे मरुतः सोमपीतये |
उग्रा हि पर्श्निमातरः ||

जयतामिव तन्यतुर्मरुतामेति धर्ष्णुया |
यच्छुभं याथना नरः ||

हस्काराद विद्युतस पर्यतो जाता अवन्तु नः |
मरुतो मर्ळयन्तु नः ||

आ पूषञ्चित्रबर्हिषमाघ्र्णे धरुणं दिवः |
आजा नष्टं यथा पशुम ||

पूषा राजानमाघ्र्णिरपगूळ्हं गुहा हितम |
अविन्दच्चित्रबर्हिषम ||

उतो स मह्यमिन्दुभिः षड युक्ताननुसेषिधत |
गोभिर्यवं न चर्क्र्षत ||

अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम |
पर्ञ्चतीर्मधुना पयः ||

अमूर्या उप सूर्ये याभिर्वा सूर्यः सह |
ता नो हिन्वन्त्वध्वरम ||

अपो देवीरुप हवये यत्र गावः पिबन्ति नः |
सिन्दुभ्यः कर्त्वं हविः ||

अप्स्वन्तरम्र्तमप्सु भेषजमपामुत परशस्तये |
देवाभवत वाजिनः ||

अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा |
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ||

आपः पर्णीत भेषजं वरूथं तन्वे मम |
जयोक च सूर्यं दर्शे ||

इदमापः पर वहत यत किं च दुरितं मयि |
यद वाहमभिदुद्रोह यद वा शेप उतान्र्तम ||

आपो अद्यान्वचारिषं रसेन समगस्महि |
पयस्वानग्न आगहि तं मा सं सर्ज वर्चसा ||

सं माग्ने वर्चसा सर्ज सं परजया समायुषा |
विद्युर्मेस्य देवा इन्द्रो विद्यात सह रषिभिः ||

 

tīvrāḥ somāsa ā ghahyāśīrvantaḥ sutā ime |
vāyo tān prasthitān piba ||

ubhā devā divispṛśendravāyū havāmahe |
asya somasya pītaye ||

indravāyū manojuvā viprā havanta ūtaye |
sahasrākṣā dhiyas patī ||

mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye |
jajñānā pūtadakṣasā ||

ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī |
tā mitrāvaruṇā huve ||

varuṇaḥ prāvitā bhuvan mitro viśvābhirūtibhiḥ |
karatāṃ naḥ surādhasaḥ ||

marutvantaṃ havāmaha indramā somapītaye |
sajūrghaṇena trimpatu ||

indrajyeṣṭhā marudghaṇā devāsaḥ pūṣarātayaḥ |
viśve mama śrutā havam ||

hata vṛtraṃ sudānava indreṇa sahasā yujā |
mā no duḥśaṃsa īśata ||

viśvān devān havāmahe marutaḥ somapītaye |
ughrā hi pṛśnimātaraḥ ||

jayatāmiva tanyaturmarutāmeti dhṛṣṇuyā |
yacchubhaṃ yāthanā naraḥ ||

haskārād vidyutas paryato jātā avantu naḥ |
maruto mṛḷayantu naḥ ||

ā pūṣañcitrabarhiṣamāghṛṇe dharuṇaṃ divaḥ |
ājā naṣṭaṃ yathā paśum ||

pūṣā rājānamāghṛṇirapaghūḷhaṃ ghuhā hitam |
avindaccitrabarhiṣam ||

uto sa mahyamindubhiḥ ṣaḍ yuktānanuseṣidhat |
ghobhiryavaṃ na carkṛṣat ||

ambayo yantyadhvabhirjāmayo adhvarīyatām |
pṛñcatīrmadhunā payaḥ ||

amūryā upa sūrye yābhirvā sūryaḥ saha |
tā no hinvantvadhvaram ||

apo devīrupa hvaye yatra ghāvaḥ pibanti naḥ |
sindubhyaḥ kartvaṃ haviḥ ||

apsvantaramṛtamapsu bheṣajamapāmuta praśastaye |
devābhavata vājinaḥ ||

apsu me somo abravīdantarviśvāni bheṣajā |
aghniṃ ca viśvaśambhuvamāpaśca viśvabheṣajīḥ ||

āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama |
jyok ca sūryaṃ dṛśe ||

idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi |
yad vāhamabhidudroha yad vā śepa utānṛtam ||

āpo adyānvacāriṣaṃ rasena samaghasmahi |
payasvānaghna āghahi taṃ mā saṃ sṛja varcasā ||

saṃ māghne varcasā sṛja saṃ prajayā samāyuṣā |
vidyurmeasya devā indro vidyāt saha ṛṣibhiḥ ||

English Translation

Translated by Ralph T.H. Griffith

1 STRONG are the Somas; come thou nigh; these juices have been mixt with milk:
Drink, Vāyu, the presented draughts.

2 Both Deities who touch the heaven, Indra and Vāyu we invoke
To drink of this our Soma juice.

3 The singers’ for their aid, invoke Indra and Vāyu, swift as mind,
The thousand-eyed, the Lords of thought.

4 Mitra and Varuṇa, renowned as Gods of consecrated might,
We call to drink the Soma juice.

5 Those who by Law uphold the Law, Lords of the shining light of Law,
Mitra I call, and Varuṇa.

6 Let Varuṇa be our chief defence, let Mitra guard us with all aids
Both make us rich exceedingly.

7 Indra, by Maruts girt, we call to drink the Soma juice: may he
Sate him in union with his troop.

8 Gods, Marut hosts whom Indra leads, distributers of Pūṣan’s gifts,
Hearken ye all unto my cry.

9 With conquering Indra for ally, strike Vṛtra down, ye bounteous Gods
Let not the wicked master us.

10 We call the Universal Gods, and Maruts to the Soma draught,
For passing strong are Pṛśni’s Sons.

11 Fierce comes the Maruts’ thundering voice, like that of conquerors, when ye go
Forward to victory, O Men.

12 Born of the laughing lightning. may the Maruts guard us everywhere
May they be gracious unto Us.

13 Like some lost animal, drive to us, bright Pūṣan, him who bears up heaven,
Resting on many-coloured grass.

14 Pūṣan the Bright has found the King, concealed and hidden in a cave,
Who rests on grass of many hues.

15 And may he. duly bring to me the six bound closely, through these drops,
As one who ploughs with steers brings corn.

16 Along their paths the Mothers go, Sisters of priestly ministrants,
Mingling their sweetness with the milk.

17 May Waters gathered near the Sun, and those wherewith the Sun is joined,
Speed forth this sacrifice of ours.

18 I call the Waters, Goddesses, wherein our cattle quench their thirst;
Oblations to the Streams be given.

19 Amrit is in the Waters in the Waters there is healing balm
Be swift, ye Gods, to give them praise.

20 Within the Waters—Soma thus hath told me—dwell all balms that heal,
And Agni, he who blesseth all. The Waters hold all medicines.

21 O Waters, teem with medicine to keep my body safe from harm,
So that I long may see the Sun.

22 Whatever sin is found in me, whatever evil I have wrought.
If I have lied or falsely sworn, Waters, remove it far from me.

23 The Waters I this day have sought, and to their moisture have we come:
O Agni, rich in milk, come thou, and with thy splendour cover me.

24 Fill me with splendour, Agni; give offspring and length of days; the Gods
Shall know me even as I am, and Indra with the Ṛṣis, know.