HYMN XXV. Mitra-Varuṇa – Rig Veda – Book 8

ता वां विश्वस्य गोपा देवा देवेषु यज्ञिय |
रतावाना यजसे पुतदक्षसा ||

मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः |
सनात सुजाता तनया धर्तव्रता ||

ता माता विश्ववेदसासुर्याय परमहसा |
महि जजानादितिरतावरी ||

महान्ता मित्रावरुणा सम्राजा देवावसुरा |
रतावानाव्र्तमा घोषतो बर्हत ||

नपाता शवसो महः सूनू दक्षस्य सुक्रतु |
सर्प्रदानू इषो वास्त्वधि कषितः ||

सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः |
नभस्वतीरा वां चरन्तु वर्ष्टयः ||

अधि या बर्हतो दिवो.अभि यूथेव पश्यतः |
रतावाना सम्राजा नमसे हिता ||

रतावाना नि षेदतुः साम्राज्याय सुक्रतू |
धर्तव्रता कषत्रिया कषत्रमशतुः ||

अक्ष्णश्चिद गातुवित्तरनुल्बणेन चक्षसा |
नि चिन मिषन्ता निचिरा नि चिक्यतुः ||

उत नो देव्यदितिरुरुष्यतां नासत्या |
उरुष्यन्तु मरुतो वर्द्धशवसः ||

ते नो नावमुरुष्यत दिवा नक्तं सुदानवः |
अरिष्यन्तो निपायुभिः सचेमहि ||

अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे |
शरुधि सवयावन सिन्धो पूर्वचित्तये ||

तद वार्यं वर्णीमहे वरिष्ठं गोपयत्यम |
मित्रो यत पान्ति वरुणो यदर्यमा ||

उत नः सिन्धुरपां तन मरुतस्तदश्विना |
इन्द्रो विष्णुर्मीढ्वांसः सजोषसः ||

ते हि षमा वनुषो नरो.अभिमातिं कयस्य चित |
तिग्मं नक्षोदः परतिघ्नन्ति भूर्णयः ||

अयमेक इत्था पुरूरु चष्टे वि विष्पतिः |
तस्य वरतान्यनु वश्चरमसि ||

अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम |
मित्रस्य वरता वरुणस्य दिर्घश्रुत ||

परि यो रश्मिना दिवो.अन्तान ममे पर्थिव्याः |
उभे आ पप्रौरोदसी महित्वा ||

उदु षय शरणे दिवो जयोतिरयंस्त सूर्यः |
अग्निर्न शुक्रः समिधान आहुतः ||

वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः |
ईशे हि पित्वोऽविषस्य दावने ||

तत सूर्यं रोदसी उभे दोषा वस्तोरुप बरुवे |
भोजेष्वस्मानभ्युच्चरा सदा ||

रज्रमुक्षण्यायने रजतं हरयाणे |
रथं युक्तमसनाम सुषामणि ||

ता मे अश्व्यानां हरीणां नितोशना |
उतो नु कर्त्व्यानां नर्वाहसा ||

समदभीषू कशावन्ता विप्रा नविष्ठया मती |
महो वाजिनावर्वन्ता सचासनम ||

 

tā vāṃ viśvasya ghopā devā deveṣu yajñiya |
ṛtāvānā yajase putadakṣasā ||

mitrā tanā na rathyā varuṇo yaśca sukratuḥ |
sanāt sujātā tanayā dhṛtavratā ||

tā mātā viśvavedasāsuryāya pramahasā |
mahi jajānāditirtāvarī ||

mahāntā mitrāvaruṇā samrājā devāvasurā |
ṛtāvānāvṛtamā ghoṣato bṛhat ||

napātā śavaso mahaḥ sūnū dakṣasya sukratu |
sṛpradānū iṣo vāstvadhi kṣitaḥ ||

saṃ yā dānūni yemathurdivyāḥ pārthivīriṣaḥ |
nabhasvatīrā vāṃ carantu vṛṣṭayaḥ ||

adhi yā bṛhato divo.abhi yūtheva paśyataḥ |
ṛtāvānā samrājā namase hitā ||

ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū |
dhṛtavratā kṣatriyā kṣatramaśatuḥ ||

akṣṇaścid ghātuvittaranulbaṇena cakṣasā |
ni cin miṣantā nicirā ni cikyatuḥ ||

uta no devyaditiruruṣyatāṃ nāsatyā |
uruṣyantu maruto vṛddhaśavasaḥ ||

te no nāvamuruṣyata divā naktaṃ sudānavaḥ |
ariṣyanto nipāyubhiḥ sacemahi ||

aghnate viṣṇave vayamariṣyantaḥ sudānave |
śrudhi svayāvan sindho pūrvacittaye ||

tad vāryaṃ vṛṇīmahe variṣṭhaṃ ghopayatyam |
mitro yat pānti varuṇo yadaryamā ||

uta naḥ sindhurapāṃ tan marutastadaśvinā |
indro viṣṇurmīḍhvāṃsaḥ sajoṣasaḥ ||

te hi ṣmā vanuṣo naro.abhimātiṃ kayasya cit |
tighmaṃ nakṣodaḥ pratighnanti bhūrṇayaḥ ||

ayameka itthā purūru caṣṭe vi viṣpatiḥ |
tasya vratānyanu vaścaramasi ||

anu pūrvāṇyokyā sāmrājyasya saścima |
mitrasya vratā varuṇasya dirghaśrut ||

pari yo raśminā divo.antān mame pṛthivyāḥ |
ubhe ā papraurodasī mahitvā ||

udu ṣya śaraṇe divo jyotirayaṃsta sūryaḥ |
aghnirna śukraḥ samidhāna āhutaḥ ||

vaco dīrghaprasadmanīśe vājasya ghomataḥ |
īśe hi pitvo’viṣasya dāvane ||

tat sūryaṃ rodasī ubhe doṣā vastorupa bruve |
bhojeṣvasmānabhyuccarā sadā ||

ṛjramukṣaṇyāyane rajataṃ harayāṇe |
rathaṃ yuktamasanāma suṣāmaṇi ||

tā me aśvyānāṃ harīṇāṃ nitośanā |
uto nu kṛtvyānāṃ nṛvāhasā ||

smadabhīṣū kaśāvantā viprā naviṣṭhayā matī |
maho vājināvarvantā sacāsanam ||

English Translation

Translated by Ralph T.H. Griffith

1. I WORSHIP you who guard this All, Gods, holiest among the Gods,
You, faithful to the Law, whose power is sanctified.

2 So, too, like charioteers are they, Mitra and sapient Varuṇa,
Sons high-born from of old, whose holy laws stand fast.

3 These Twain, possessors of all wealth, most glorious, for supremest sway
Aditi, Mighty Mother, true to Law, brought forth.

4 Great Varuṇa and Mitra, Gods, Asuras and imperial Lords,
True to Eternal Law proclaim the high decree.

5 The offspring of a lofty Power, Dakṣa’s Two Sons exceeding strong,
Who, Lords of flowing rain, dwell in the place of food.

6 Ye who have gathered up your gifts, celestial and terrestrial food,
Let your rain come to us fraught with the mist of heaven.

7 The Twain, who from the lofty sky seem to look down on herds below,
Holy, imperial Lords, are set to be revered.

8 They, true to Law, exceeding strong, have sat them down for savran rule:
Princes whose laws stand fast, they have obtained their sway.

9 Pathfinders even better than the eye, with unobstructed sight,
Even when they close their lids, observant, they perceive.

10 So may the Goddess Aditi, may the Nāsatyas guard us well,
The Martits guard us well,.endowed with mighty strength.

11 Do ye, O Bounteous Gods, protect our dwelling lace by day and night:
With you for our defenders may we go unharmed.

12 May we, unharmed, serve bountiful Viṣṇu, the God who slayeth none:
Self-moving Sindhu hear and be the first to mark.

13 This sure protection we elect, desirable and reaching far,
Which Mitra, Varuṇa, and Aryaman afford.

14 And may the Sindhu of the floods, the Maruts, and the ASvin Pair,
Boon Indra, and boon Viṣṇu have one mind with us.

15 Because these warring Heroes stay the enmity of every foe,
As the fierce water-flood repels the furious ones.

16 Here this one God, the Lord of men, looks forth exceeding far and wide:
And we, for your advantage, keep his holy laws.

17 We keep the old accustomed laws, the statutes of supremacy,
The Iong-known laws of Mitra and of Varuṇa.

18 He who hath measured with his ray the boundaries of heaven and earth,
And with his majesty hath filled the two worlds full,

19 Sūrya hath spread his light aloft up to the region of the sky,
Like Agni all aflame when gifts are offered him.

20 With him who sits afar the word is lord of food that comes from kine,
Controller of the gift of unempoisoned food.

21 So unto Sūrya, Heaven, and Earth at morning and at eve I speak.
Bringing enjoyments ever rise thou up for us.

22 From Uksanyayana a bay, from Harayana a white steed,
And from Susaman we obtained a hamessed car.

23 These two shall bring me further gain of troops of tawny-coloured steeds,
The carriers shall they be of active men of war.

24 And the two sages have I gained who hold the reins and bear the whip,
And the two great strong coursers, with my newest song.