HYMN XXV. Soma Pavamana. – Rig Veda – Book 9

पवस्व दक्षसाधनो देवेभ्यः पीतये हरे |
मरुद्भ्यो वायवे मदः ||

पवमान धिया हितो.अभि योनिं कनिक्रदत |
धर्मणा वायुमा विश ||

सं देवैः शोभते वर्षा कविर्योनावधि परियः |
वर्त्रहा देववीतमः ||

विश्वा रूपाण्याविशन पुनानो याति हर्यतः |
यत्राम्र्तास आसते ||

अरुषो जनयन गिरः सोमः पवत आयुषक |
इन्द्रं गछन कविक्रतुः ||

आ पवस्व मदिन्तम पवित्रं धारया कवे |
अर्कस्य योनिमासदम ||

pavasva dakṣasādhano devebhyaḥ pītaye hare |
marudbhyo vāyave madaḥ ||

pavamāna dhiyā hito.abhi yoniṃ kanikradat |
dharmaṇā vāyumā viśa ||

saṃ devaiḥ śobhate vṛṣā kaviryonāvadhi priyaḥ |
vṛtrahā devavītamaḥ ||

viśvā rūpāṇyāviśan punāno yāti haryataḥ |
yatrāmṛtāsa āsate ||

aruṣo janayan ghiraḥ somaḥ pavata āyuṣak |
indraṃ ghachan kavikratuḥ ||

ā pavasva madintama pavitraṃ dhārayā kave |
arkasya yonimāsadam ||

English Translation

Translated by Ralph T.H. Griffith

1. GREEN-HUED! as one who giveth strength flow on for Gods to drink, a draught
For Vāyu and the Marut host.

2 O Pavamana, sent by song, roaring about thy dwelling-place,
Pass into Vāyu as Law bids.

3 The Steer shines with the Deities, dear Sage in his appointed home,
Foe-Slayer, most beloved by Gods.

4 Taking each beauteous form, he goes, desirable, while purified,
Thither where- the Immortals sit.

5 To Indra Soma flows, the Red, engendering song, exceeding wise,
The visitor of living men.

6 Flow, best exhilarator, Sage, flow to the filter in a stream
To seat thee in the place of song.