HYMN XXVI. Agni: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

अग्ने पावक रोचिषा मन्द्रया देव जिह्वया |
आ देवान वक्षि यक्षि च ||

तं तवा घर्तस्नव ईमहे चित्रभानो सवर्द्र्शम |
देवां आ वीतये वह ||

वीतिहोत्रं तवा कवे दयुमन्तं सम इधीमहि |
अग्ने बर्हन्तम अध्वरे ||

अग्ने विश्वेभिर आ गहि देवेभिर हव्यदातये |
होतारं तवा वर्णीमहे ||

यजमानाय सुन्वत आग्ने सुवीर्यं वह |
देवैर आ सत्सि बर्हिषि ||

समिधानः सहस्रजिद अग्ने धर्माणि पुष्यसि |
देवानां दूत उक्थ्यः ||

नय अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम |
दधाता देवम रत्विजम ||

पर यज्ञ एत्व आनुषग अद्या देवव्यचस्तमः |
सत्र्णीत बर्हिर आसदे ||

एदम मरुतो अश्विना मित्रः सीदन्तु वरुणः |
देवासः सर्वया विशा ||

aghne pāvaka rociṣā mandrayā deva jihvayā |
ā devān vakṣi yakṣi ca ||

taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam |
devāṃ ā vītaye vaha ||

vītihotraṃ tvā kave dyumantaṃ sam idhīmahi |
aghne bṛhantam adhvare ||

aghne viśvebhir ā ghahi devebhir havyadātaye |
hotāraṃ tvā vṛṇīmahe ||

yajamānāya sunvata āghne suvīryaṃ vaha |
devair ā satsi barhiṣi ||

samidhānaḥ sahasrajid aghne dharmāṇi puṣyasi |
devānāṃ dūta ukthyaḥ ||

ny aghniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam |
dadhātā devam ṛtvijam ||

pra yajña etv ānuṣagh adyā devavyacastamaḥ |
stṛṇīta barhir āsade ||

edam maruto aśvinā mitraḥ sīdantu varuṇaḥ |
devāsaḥ sarvayā viśā ||

English Translation

Translated by Ralph T.H. Griffith

1. O AGNI, Holy and Divine, with splendour and thy pleasant tongue
Bring hither and adore the Gods.

2 We pray thee, thou who droppest oil, bright-rayed! who lookest on the Sun,
Bring the Gods hither to the feast.

3 We have enkindled thee, O Sage, bright caller of the Gods to feast.
O Agni, great in Sacrifice.

4 O Agni, come with all the Gods, come to our sacrificial gift:
We choose thee as Invoking Priest.

5 Bring, Agni, to the worshipper who pours the juice, heroic strength:
Sit with the Gods upon the grass.

6 Victor of thousands, Agni, thou, enkindled, cherishest the laws,
Laud-worthy, envoy of the Gods.

7 Set Agni Jātavedas down, the bearer of our sacred gifts,
MostYouthful, God and Minister.

8 Duly proceed our sacrifice, comprising all the Gods, to-day:
Strew holy grass to be their seat.

9 So may the Maruts sit thereon, the Aśvins, Mitra, Varuṇa:
The Gods with all their company.