HYMN XXVI. Indra: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

शरुधी न इन्द्र हवयामसि तवा महो वाजस्य सातौ वाव्र्षाणाः |
सं यद विशो.अयन्त शूरसाता उग्रं नो.अवः पार्ये अहन दाः ||

तवां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ |
तवां वर्त्रेष्विन्द्र सत्पतिं तरुत्रं तवां चष्टे मुष्टिहा गोषु युध्यन ||

तवं कविं चोदयो.अर्कसातौ तवं कुत्साय शुष्णं दाशुषे वर्क |
तवं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन ||

तवं रथं पर भरो योधं रष्वमावो युध्यन्तं वर्षभं दशद्युम |
तवं तुग्रं वेतसवे सचाहन तवं तुजिं गर्णन्तमिन्द्र तूतोः ||

तवं तदुक्थमिन्द्र बर्हणा कः पर यच्छता सहस्राशूर दर्षि |
अव गिरेर्दासं शम्बरं हन परावो दिवोदासं चित्राभिरूती ||

तवं शरद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्रसिष्वप |
तवं रजिं पिठीनसे दशस्यन षष्टिं सहस्राशच्या सचाहन ||

अहं चन तत सूरिभिरानश्यां तव जयाय इन्द्र सुम्नमोजः |
तवया यत सतवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ ||

वयं ते अस्यामिन्द्र दयुम्नहूतौ सखायः सयाम महिन परेष्ठाः |
परातर्दनिः कषत्रश्रीरस्तु शरेष्ठो घने वर्त्राणां सनये धनानाम ||

śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ |
saṃ yad viśo.ayanta śūrasātā ughraṃ no.avaḥ pārye ahan dāḥ ||

tvāṃ vājī havate vājineyo maho vājasya ghadhyasya sātau |
tvāṃ vṛtreṣvindra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā ghoṣu yudhyan ||

tvaṃ kaviṃ codayo.arkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark |
tvaṃ śiro amarmaṇaḥ parāhannatithighvāya śaṃsyaṃ kariṣyan ||

tvaṃ rathaṃ pra bharo yodhaṃ ṛṣvamāvo yudhyantaṃ vṛṣabhaṃ daśadyum |
tvaṃ tughraṃ vetasave sacāhan tvaṃ tujiṃ ghṛṇantamindra tūtoḥ ||

tvaṃ tadukthamindra barhaṇā kaḥ pra yacchatā sahasrāśūra darṣi |
ava ghirerdāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhirūtī ||

tvaṃ śraddhābhirmandasānaḥ somairdabhītaye cumurimindrasiṣvap |
tvaṃ rajiṃ piṭhīnase daśasyan ṣaṣṭiṃ sahasrāśacyā sacāhan ||

ahaṃ cana tat sūribhirānaśyāṃ tava jyāya indra sumnamojaḥ |
tvayā yat stavante sadhavīra vīrāstrivarūthena nahuṣā śaviṣṭha ||

vayaṃ te asyāmindra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ |
prātardaniḥ kṣatraśrīrastu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām ||

English Translation

Translated by Ralph T.H. Griffith

1. O INDRA, hear us. Raining down the Soma, we call on thee to win us mighty valour.
Give us strong succour on the day of trial, when the tribes gather on the field of battle.

2 The warrior, son of warrior sire, invokes thee, to gain great strength that may be won as booty:
To thee, the brave man’s Lord, the fiends’ subduer, he looks when fighting hand to hand for cattle.

3 Thou didst impel the sage to win the daylight, didst ruin Śuṣṇa for the pious Kutsa.
The invulnerable demon’s head thou clavest when thou wouldst win the praise of Atithigva.

4 The lofty battle-car thou broughtest forward; thou holpest Dasadyu the strong when fighting.
Along with Vetasu thou slewest Tugra, and madest Tuji strong, who praised thee, Indra.

5 Thou madest good the laud, what time thou rentest a hundred thousand fighting foes, O Hero,
Slewest the Dāsa Śambara of the mountain, and with strange aids didst succour Divodāsa.

6 Made glad with Soma-draughts and faith, thou sentest Cumuri to his sleep, to please Dabhīti.
Thou, kindly giving Raji to Pithinas, slewest with might, at once, the sixty thousand.

7 May I too, with the liberal chiefs, O Indra, acquire thy blin supreme and domination,
When, Mightiest! Hero-girt! Nahuṣa heroes boast them in thee, the triply-strong Defender.

8 So may we he thy friends, thy best beloved, O Indra, at this holy invocation.
Best be Pratardani, illustrious ruler, in slaying foemen and in gaining riches.