HYMN XXVII. Ādityas: Rig Veda – Book 2 – Ralph T.H. Griffith, Translator

इमा गिर आदित्येभ्यो घर्तस्नूः सनाद राजभ्यो जुह्वा जुहोमि |
शर्णोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ||

इमं सतोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त |
आदित्यासः शुचयो धारपूता अव्र्जिना अनवद्या अरिष्टाः ||

त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः |
अन्तः पश्यन्ति वर्जिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ||

धारयन्त आदित्यासो जगत सथा देवा विश्वस्य भुवनस्य गोपाः |
दीर्घाधियो रक्षमाणा असुर्यं रतावानश्चयमाना रणानि ||

विद्यामादित्या अवसो वो अस्य यदर्यमन भय आ चिन मयोभु |
युष्माकं मित्रावरुणा परणीतौ परि शवभ्रेव दुरितानिव्र्ज्याम ||

सुगो हि वो अर्यमन मित्र पन्था अन्र्क्षरो वरुण साधुरस्ति |
तेनादित्या अधि वोचता नो यछता नो दुष्परिहन्तु शर्म ||

पिपर्तु नो अदिती राजपुत्राति दवेषांस्यर्यमा सुगेभिः |
बर्हन मित्रस्य वरुणस्य शर्मोप सयाम पुरुवीरा अरिष्टाः ||

तिस्रो भूमीर्धारयन तरीन्रुत दयून तरीणि वरता विदथे अन्तरेषाम |
रतेनादित्या महि वो महित्वं तदर्यमन वरुण मित्र चारु ||

तरी रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः |
अस्वप्नजो अनिमिषा अदब्धा उरुशंसा रजवे मर्त्याय ||

तवं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः |
शतं नो रास्व शरदो विचक्षे.अच्यामायूंषि सुधितानि पूर्वा ||

न दक्षिणा वि चिकिते न सव्या न पराचीनमादित्या नोतपश्चा |
पाक्या चिद वसवो धीर्या चिद युष्मानीतो अभयंज्योतिरश्याम ||

यो राजभ्य रतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्चनित्याः |
स रेवान याति परथमो रथेन वसुदावा विदथेषु परशस्तः ||

शुचिरपः सूयवसा अदब्ध उप कषेति वर्द्धवयाः सुवीरः |
नकिष टं घनन्त्यन्तितो न दूराद य आदित्यानां भवति परणीतौ ||

अदिते मित्र वरुणोत मर्ळ यद वो वयं चक्र्मा कच्चिदागः |
उर्वश्यामभयं जयोतिरिन्द्र मा नो दीर्घा अभि नशन तमिस्राः ||

उभे अस्मै पीपयतः समीची दिवो वर्ष्टिं सुभगो नाम पुष्यन |
उभा कषयावाजयन याति पर्त्सूभावर्धौ भवतः साधू अस्मै ||

या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विच्र्त्ताः |
अश्वीव तानति येषं रथेनारिष्टा उरावा शर्मन सयाम ||

माहं मघोनो वरुण परियस्य भूरिदाव्न आ विदं शूनमापेः |
मा रायो राजन सुयमादव सथां बर्हद वदेम … ||

 

imā ghira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi |
śṛṇotu mitro aryamā bhagho nastuvijāto varuṇo dakṣo aṃśaḥ ||

imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta |
ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ ||

ta ādityāsa uravo ghabhīrā adabdhāso dipsanto bhūryakṣāḥ |
antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cidanti ||

dhārayanta ādityāso jaghat sthā devā viśvasya bhuvanasya ghopāḥ |
dīrghādhiyo rakṣamāṇā asuryaṃ ṛtāvānaścayamānā ṛṇāni ||

vidyāmādityā avaso vo asya yadaryaman bhaya ā cin mayobhu |
yuṣmākaṃ mitrāvaruṇā praṇītau pari śvabhreva duritānivṛjyām ||

sugho hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhurasti |
tenādityā adhi vocatā no yachatā no duṣparihantu śarma ||

pipartu no aditī rājaputrāti dveṣāṃsyaryamā sughebhiḥ |
bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ ||

tisro bhūmīrdhārayan trīnruta dyūn trīṇi vratā vidathe antareṣām |
ṛtenādityā mahi vo mahitvaṃ tadaryaman varuṇa mitra cāru ||

trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ |
asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya ||

tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ |
śataṃ no rāsva śarado vicakṣe.acyāmāyūṃṣi sudhitāni pūrvā ||

na dakṣiṇā vi cikite na savyā na prācīnamādityā notapaścā |
pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃjyotiraśyām ||

yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaścanityāḥ |
sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ ||

śucirapaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ |
nakiṣ ṭaṃ ghnantyantito na dūrād ya ādityānāṃ bhavati praṇītau ||

adite mitra varuṇota mṛḷa yad vo vayaṃ cakṛmā kaccidāghaḥ |
urvaśyāmabhayaṃ jyotirindra mā no dīrghā abhi naśan tamisrāḥ ||

ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhagho nāma puṣyan |
ubhā kṣayāvājayan yāti pṛtsūbhāvardhau bhavataḥ sādhū asmai ||

yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ |
aśvīva tānati yeṣaṃ rathenāriṣṭā urāvā śarman syāma ||

māhaṃ maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnamāpeḥ |
mā rāyo rājan suyamādava sthāṃ bṛhad vadema … ||

English Translation

Translated by Ralph T.H. Griffith

1. THESE hymns that drop down fatness, with the ladle I ever offer to the Kings Ādityas.
May Mitra, Aryaman, and Bhaga hear us, the mighty Varuṇa Dakṣa, and Aṁśa.

2 With one accord may Aryaman and Mitra and Varuṇa this day accept this praise-song—
Ādityas bright and pure as streams of water, free from all guile and falsehood, blameless, perfect.

3 These Gods, Ādityas, vast, profound, and faithful, with many eyes, fain to deceive the wicked,
Looking within behold the good and evil near to the Kings is even the thing most distant.

4 Upholding that which moves and that which moves not, Ādityas, Gods, protectors of all being,
Provident, guarding well the world of spirits, true to eternal Law, the debt-exactors.

5 May I, Ādityas, share m this your favour which, Aryaman, brings profit e’en in danger.
Under your guidance, Varuṇa and Mitra, round troubles may I pass, like rugged places.

6 Smooth is your path, O Aryaman and Mitra; excellent is it, Varuṇa, and thornless.
Thereon, Ādityas, send us down your blessing: grant us a shelter hard to be demolished.

7 Mother of Kings, may Aditi transport us, by fair paths Aryaman, beyond all hatred.
May we uninjured, girt by many heroes, win Varuṇa’s and Mitra’s high protection.

8 With their support they stay three earths, three heavens; three are their functions in the Gods’ assembly.
Mighty through Law, Ādityas, is your greatness; fair is it, Aryaman, Varuṇa, and Mitra.

9 Golden and splendid, pure like streams of water, they hold aloft the three bright heavenly regions.
Ne’er do they slumber, never close their eyelids, faithful, far-ruling for the righteous mortal.

10 Thou over all, O Varuṇa, art Sovran, be they Gods, Asura! or be they mortals.
Grant unto us to see a hundred autumns ours be the blest long lives of our forefathers.

11 Neither the right nor left do I distinguish, neither the cast nor yet the west, Ādityas.
Simple and guided by your wisdom, Vasus! may I attain the light that brings no danger.

12 He who bears gifts unto the Kings, true Leaders, he whom their everlasting blessings prosper,
Moves with his chariot first in rank and wealthy, munificent and lauded in assemblies.

13 Pure, faithful, very strong, with heroes round him, he dwells beside the waters rich with pasture.
None slays, from near at hand or from a distance, him who is under the Ādityas’ guidance.

14 Aditi, Mitra, Varuṇa, forgive us however we have erred and sinned against you.
May I obtain the broad light free from peril: O Indra, let not during darkness seize us.

15 For him the Twain united pour their fulness, the rain from heaven: he thrives most highly favoured.
He goes to war mastering both the mansions: to him both portions of the world are gracious.

16 Your guiles, ye Holy Ones, to quell oppressors, your snares spread out against the foe, Ādityas,
May I car-borne pass like a skilful horseman: uninjured may we dwell in spacious shelter.

17 May I not live, O Varuṇa, to witness my wealthy, liberal, dear friend’s destitution.
King, may O never lack well-ordered riches. Loud may we speak, with heroes, in assembly.