HYMN XXVII. Agni: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

अश्वं न तवा वारवन्तं वन्दध्या अग्निं नमोभिः |
सम्राजन्तमध्वराणाम ||

स घा नः सूनुः शवसा पर्थुप्रगामा सुशेवः |
मीढ्वानस्माकं बभूयात ||

स नो दूराच्चासाच्च नि मर्त्यादघायोः |
पाहि सदमिद विश्वायुः ||

इममू षु तवमस्माकं सनिं गायत्रं नव्यांसम |
अग्ने देवेषु पर वोचः ||

आ नो भज परमेष्वा वाजेषु मध्यमेषु |
शिक्षा वस्वोन्तमस्य ||

विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ |
सद्यो दाशुषे कषरसि ||

यमग्ने पर्त्सु मर्त्यमवा वाजेषु यं जुनाः |
स यन्ताशश्वतीरिषः ||

नकिरस्य सहन्त्य पर्येता कयस्य चित |
वाजो अस्ति शरवाय्यः ||

स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता |
विप्रेभिरस्तु सनिता ||

जराबोध तद विविड्ढि विशे-विशे यज्ञियाय |
सतोमं रुद्राय दर्शीकम ||

स नो महाननिमानो धूमकेतुः पुरुश्चन्द्रः |
धिये वाजाय हिन्वतु ||

स रेवानिव विश्पतिर्दैव्यः केतुः शर्णोतु नः |
उक्थैरग्निर्ब्र्हद्भानुः ||

नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः |
यजाम देवान यदि शक्नवाम मा जयायसः शंसमा वर्क्षि देवाः ||

 

aśvaṃ na tvā vāravantaṃ vandadhyā aghniṃ namobhiḥ |
samrājantamadhvarāṇām ||

sa ghā naḥ sūnuḥ śavasā pṛthupraghāmā suśevaḥ |
mīḍhvānasmākaṃ babhūyāt ||

sa no dūrāccāsācca ni martyādaghāyoḥ |
pāhi sadamid viśvāyuḥ ||

imamū ṣu tvamasmākaṃ saniṃ ghāyatraṃ navyāṃsam |
aghne deveṣu pra vocaḥ ||

ā no bhaja parameṣvā vājeṣu madhyameṣu |
śikṣā vasvoantamasya ||

vibhaktāsi citrabhāno sindhorūrmā upāka ā |
sadyo dāśuṣe kṣarasi ||

yamaghne pṛtsu martyamavā vājeṣu yaṃ junāḥ |
sa yantāśaśvatīriṣaḥ ||

nakirasya sahantya paryetā kayasya cit |
vājo asti śravāyyaḥ ||

sa vājaṃ viśvacarṣaṇirarvadbhirastu tarutā |
viprebhirastu sanitā ||

jarābodha tad viviḍḍhi viśe-viśe yajñiyāya |
stomaṃ rudrāya dṛśīkam ||

sa no mahānanimāno dhūmaketuḥ puruścandraḥ |
dhiye vājāya hinvatu ||

sa revāniva viśpatirdaivyaḥ ketuḥ śṛṇotu naḥ |
ukthairaghnirbṛhadbhānuḥ ||

namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ |
yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsamā vṛkṣi devāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1 WITH worship will I glorify thee, Agni, like a long-tailed steed,
Imperial Lord of sacred rites.

2 May the far-striding Son of Strength, bringer of great felicity,
Who pours his gifts like rain, be ours.

3 Lord of all life, from near; from far, do thou, O Agni evermore
Protect us from the sinful man.

4 O Agni, graciously announce this our oblation to the Gods,
And this our newest song of praise.

5 Give us a share of strength most high, a share of strength that is below,
A share of strength that is between.

6 Thou dealest gifts, resplendent One; nigh, as with waves of Sindhu, thou
Swift streamest to the worshipper.

7 That man is lord of endless strength whom thou protectest in the fight,
Agni, or urgest to the fray.

8 Him, whosoever he may be, no man may vanquish, mighty One:
Nay, very glorious power is his.

9 May he who dwells with all mankind bear us with war-steeds through the fight,
And with the singers win the spoil.

10 Help, thou who knowest lauds, this work, this eulogy to Rudra, him
Adorable in every house.

11 May this our God, great, limitless, smoke-bannered excellently bright,
Urge us to strength and holy thought.

12 Like some rich Lord of men may he, Agni the banner of the Gods,
Refulgent, hear us through our lauds.

13 Glory to Gods, the mighty and the lesser glory to Gods the younger and the elder!
Let us, if we have power, pay the God worship: no better prayer than this, ye Gods, acknowledge.