HYMN XXVII. Indra – Rig Veda – Book 7

इन्द्रं नरो नेमधिता हवन्ते यत पार्या युनजते धियस्ताः |
शूरो नर्षाता शवसश्चकान आ गोमति वरजे भजात्वं नः ||

य इन्द्र शुष्मो मघवन ते अस्ति शिक्षा सखिभ्यः पुरुहूतन्र्भ्यः |
तवं हि दर्ळ्हा मघवन विचेता अपा वर्धि परिव्र्तं न राधः ||

इन्द्रो राजा जगतश्चर्षणीनामधि कषमि विषुरूपं यदस्ति |
ततो ददाति दाशुषे वसूनि चोदद राध उपस्तुतश्चिदर्वाक ||

नू चिन न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती |
अनूना यस्य दक्षिणा पीपाय वामं नर्भ्यो अभिवीता सखिभ्यः ||

नू इन्द्र राये वरिवस कर्धी न आ ते मनो वव्र्त्याम मघाय |
गोमदश्वावद रथवद वयन्तो यूयं पात … ||

indraṃ naro nemadhitā havante yat pāryā yunajate dhiyastāḥ |
śūro nṛṣātā śavasaścakāna ā ghomati vraje bhajātvaṃ naḥ ||

ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūtanṛbhyaḥ |
tvaṃ hi dṛḷhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ ||

indro rājā jaghataścarṣaṇīnāmadhi kṣami viṣurūpaṃ yadasti |
tato dadāti dāśuṣe vasūni codad rādha upastutaścidarvāk ||

nū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī |
anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ ||

nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya |
ghomadaśvāvad rathavad vyanto yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. MEN call on Indra in the armed encounter that he may make the hymns they sing decisive.
Hero, rejoicing in thy might, in combat give us a portion of the stall of cattle,

2 Grant, Indra Maghavan, invoked of many, to these my friends the strength which thou possessest.
Thou, Maghavan, hast rent strong places open: unclose for us, Wise God, thy hidden bounty.

3 King of the living world, of men, is Indra, of all in varied form that earth containeth.
Thence to the worshipper he giveth riches: may he enrich us also when we laud him.

4 Maghavan Indra, when we all invoke him, bountiful ever sendeth strength to aid us:
Whose perfect guerdon, never failing, bringeth wealth to the men, to friends the thing they covet.

5 Quick, Indra, give us room and way to riches, and let us bring thy mind to grant us treasures,
That we may win us cars and Steeds and cattle. Preserve us evermore, ye Gods, with blessings.