HYMN XXVII. Soma Pavamana. – Rig Veda – Book 9

एष कविरभिष्टुतः पवित्रे अधि तोशते |
पुनानो घनन्नप सरिधः ||

एष इन्द्राय वायवे सवर्जित परि षिच्यते |
पवित्रे दक्षसाधनः ||

एष नर्भिर्वि नीयते दिवो मूर्धा वर्षा सुतः |
सोमो वनेषु विश्ववित ||

एष गव्युरचिक्रदत पवमानो हिरण्ययुः |
इन्दुः सत्राजिदस्त्र्तः ||

एष सूर्येण हासते पवमानो अधि दयवि |
पवित्रे मत्सरो मदः ||

एष शुष्म्यसिष्यददन्तरिक्षे वर्षा हरिः |
पुनान इन्दुरिन्द्रमा ||

eṣa kavirabhiṣṭutaḥ pavitre adhi tośate |
punāno ghnannapa sridhaḥ ||

eṣa indrāya vāyave svarjit pari ṣicyate |
pavitre dakṣasādhanaḥ ||

eṣa nṛbhirvi nīyate divo mūrdhā vṛṣā sutaḥ |
somo vaneṣu viśvavit ||

eṣa ghavyuracikradat pavamāno hiraṇyayuḥ |
induḥ satrājidastṛtaḥ ||

eṣa sūryeṇa hāsate pavamāno adhi dyavi |
pavitre matsaro madaḥ ||

eṣa śuṣmyasiṣyadadantarikṣe vṛṣā hariḥ |
punāna indurindramā ||

English Translation

Translated by Ralph T.H. Griffith

1. THIS Sage, exalted by our lauds, flows to the purifying cloth,
Scattering foes as he is cleansed.

2 As giving power and winning light, for Indra and for Vāyu he
Is poured upon the filtering-cloth.

3 The men conduct him, Soma, Steer, Omniscient, and the Head of Heaven,
Effused into the vats of wood.

4 Longing for kine, longing for gold hath Indu Pavamana lowed,
Still Conqueror, never overcome.

5 This Pavamana, gladdening draught, drops on the filtering cloth, and then
Mounts up with Sūrya to the sky.

6 To Indra in the firmament this mighty tawny Steer hath flowed,
This Indu, being purified.