HYMN XXXI. Soma Pavamana. – Rig Veda – Book 9

पर सोमासः सवाध्यः पवमानासो अक्रमुः |
रयिं कर्ण्वन्तिचेतनम ||

दिवस पर्थिव्या अधि भवेन्दो दयुम्नवर्धनः |
भवा वाजानां पतिः ||

तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः |
सोम वर्धन्ति ते महः ||

आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम |
भवा वाजस्य संगथे ||

तुभ्यं गावो घर्तं पयो बभ्रो दुदुह्रे अक्षितम |
वर्षिष्ठे अधि सानवि ||

सवायुधस्य ते सतो भुवनस्य पते वयम |
इन्दो सखित्वमुश्मसि ||

pra somāsaḥ svādhyaḥ pavamānāso akramuḥ |
rayiṃ kṛṇvanticetanam ||

divas pṛthivyā adhi bhavendo dyumnavardhanaḥ |
bhavā vājānāṃ patiḥ ||

tubhyaṃ vātā abhipriyastubhyamarṣanti sindhavaḥ |
soma vardhanti te mahaḥ ||

ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam |
bhavā vājasya saṃghathe ||

tubhyaṃ ghāvo ghṛtaṃ payo babhro duduhre akṣitam |
varṣiṣṭhe adhi sānavi ||

svāyudhasya te sato bhuvanasya pate vayam |
indo sakhitvamuśmasi ||

English Translation

Translated by Ralph T.H. Griffith

1. THE, Soma-drops, benevolent, come forth as they are purified,
Bestowing wealth which all may see.

2 O Indu, high o’er heaven and earth be thou, increaser of our might:
The Master of all strength be thou.

3 The winds are gracious in their love to thee, the rivers flow to thee
Soma, they multiply thy power.

4 Soma, wax great. From every side may vigorous powers unite in thee:
Be in the gathering-Place of strength.

5 For thee, brown-hued! the kine have poured imperishable oil and milk.
Aloft on the sublimest height.

6 Friendship, O Indu, we desire with thee who bearest noble arms,
With thee, O Lord of all that is.