HYMN XXXI. Viśvedevas: Rig Veda – Book 2 – Ralph T.H. Griffith, Translator

अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा |
पर यद वयो न पप्तन वस्मनस परि शरवस्यवोह्र्षीवन्तो वनर्षदः ||

अध समा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम |
यदाशवः पद्याभिस्तित्रतो रजः पर्थिव्याः सानौ जङघनन्त पाणिभिः ||

उत सय न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः |
अनु नु सथात्यव्र्काभिरूतिभी रथं महे सनये वाजसातये ||

उत सय देवो भुवनस्य सक्षणिस्त्वष्टा गनाभिः सजोषा जूजुवद रथम |
इळा भगो बर्हद्दिवोत रोदसी पूषा पुरन्धिरश्विनावधा पती ||

उत तये देवी सुभगे मिथूद्र्शोषासानक्ता जगतामपीजुवा |
सतुषे यद वां पर्थिवि नव्यसा वच सथातुश्च वयस्त्रिवया उपस्तिरे ||

उत वः शंसमुशिजामिव शमस्यहिर्बुध्न्यो.अज एकपादुत |
तरित रभुक्षाः सविता चनो दधे.अपां नपादाशुहेमा धिया शमि ||

एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम |
शरवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ||

asmākaṃ mitrāvaruṇāvataṃ rathamādityai rudrairvasubhiḥ sacābhuvā |
pra yad vayo na paptan vasmanas pari śravasyavohṛṣīvanto vanarṣadaḥ ||

adha smā na udavatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum |
yadāśavaḥ padyābhistitrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ ||

uta sya na indro viśvacarṣaṇirdivaḥ śardhena mārutena sukratuḥ |
anu nu sthātyavṛkābhirūtibhī rathaṃ mahe sanaye vājasātaye ||

uta sya devo bhuvanasya sakṣaṇistvaṣṭā ghnābhiḥ sajoṣā jūjuvad ratham |
iḷā bhagho bṛhaddivota rodasī pūṣā purandhiraśvināvadhā patī ||

uta tye devī subhaghe mithūdṛśoṣāsānaktā jaghatāmapījuvā |
stuṣe yad vāṃ pṛthivi navyasā vaca sthātuśca vayastrivayā upastire ||

uta vaḥ śaṃsamuśijāmiva śmasyahirbudhnyo.aja ekapāduta |
trita ṛbhukṣāḥ savitā cano dadhe.apāṃ napādāśuhemā dhiyā śami ||

etā vo vaśmyudyatā yajatrā atakṣannāyavo navyase sam |
śravasyavo vājaṃ cakānāḥ saptirna rathyo aha dhītimaśyāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. HELP, Varuṇa and Mitra, O ye Twain allied with Vasus, Rudras, and Ādityas, help our car,
That, as the wild birds of the forest from their home, our horses may fly forth, glad, eager for renown.

2 Yea, now ye Gods of one accord speed on our car what time among the folk it seeks an act of might;
When, hasting through the region with the stamp of hoofs, our swift steeds trample on the ridges of the earth.

3 Or may our Indra here, the Friend of all mankind, coming from heaven, most wise, girt by the Marut host,
Accompany, with aid untroubled by a foe, our car to mighty gain, to win the meed of strength.

4 Or may this Tvaṣṭar, God who rules the world with power, one-minded with the Goddesses speed forth our car;
Iḷā and Bhaga the celestial, Earth and Heaven, Pūṣan, Purandhi, and the Aśvins, ruling Lords.

5 Or, seen alternate, those two blessed Goddesses, Morning and Night who stir all living things to act:
While with my newest song I praise you both, O Earth, that from what moves not ye may spread forth threefold food.

6 Your blessing as a boon for suppliants we desire: the Dragon of the Deep, and Aja-Ekapād,
Trita, Ṛbhukṣan, Savitar shall joy in us, and the Floods’ swift Child in our worship and our prayer.

7 These earnest prayers I pray to you, ye Holy: to pay you honour, living men have formed them,
Men fain to win the prize and glory. May they win, as a car-horse might the goal, your notice.