HYMN XXXII. Indra: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि |
महान महीभिर ऊतिभिः ||

भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ |
चित्रं कर्णोष्य ऊतये ||

दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा |
सखिभिर ये तवे सचा ||

वयम इन्द्र तवे सचा वयं तवाभि नोनुमः |
अस्मां-अस्मां इद उद अव ||

स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः |
अनाध्र्ष्टाभिर आ गहि ||

भूयामो षु तवावतः सखाय इन्द्र गोमतः |
युजो वाजाय घर्ष्वये ||

तवं हय एक ईशिष इन्द्र वाजस्य गोमतः |
स नो यन्धि महीम इषम ||

न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम |
सतोत्र्भ्य इन्द्र गिर्वणः ||

अभि तवा गोतमा गिरानूषत पर दावने |
इन्द्र वाजाय घर्ष्वये ||

पर ते वोचाम वीर्या या मन्दसान आरुजः |
पुरो दासीर अभीत्य ||

ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या |
सुतेष्व इन्द्र गिर्वणः ||

अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः |
ऐषु धा वीरवद यशः ||

यच चिद धि शश्वताम असीन्द्र साधारणस तवम |
तं तवा वयं हवामहे ||

अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः |
सोमानाम इन्द्र सोमपाः ||

अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु |
अर्वाग आ वर्तया हरी ||

पुरोळाशं च नो घसो जोषयासे गिरश च नः |
वधूयुर इव योषणाम ||

सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे |
शतं सोमस्य खार्यः ||

सहस्रा ते शता वयं गवाम आ चयावयामसि |
अस्मत्रा राध एतु ते ||

दश ते कलशानां हिरण्यानाम अधीमहि |
भूरिदा असि वर्त्रहन ||

भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर |
भूरि घेद इन्द्र दित्ससि ||

भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन |
आ नो भजस्व राधसि ||

पर ते बभ्रू विचक्षण शंसामि गोषणो नपात |
माभ्यां गा अनु शिश्रथः ||

कनीनकेव विद्रधे नवे दरुपदे अर्भके |
बभ्रू यामेषु शोभेते ||

अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे |
बभ्रू यामेष्व अस्रिधा ||

ā tū na indra vṛtrahann asmākam ardham ā ghahi |
mahān mahībhir ūtibhiḥ ||

bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā |
citraṃ kṛṇoṣy ūtaye ||

dabhrebhiś cic chaśīyāṃsaṃ haṃsi vrādhantam ojasā |
sakhibhir ye tve sacā ||

vayam indra tve sacā vayaṃ tvābhi nonumaḥ |
asmāṃ-asmāṃ id ud ava ||

sa naś citrābhir adrivo ‘navadyābhir ūtibhiḥ |
anādhṛṣṭābhir ā ghahi ||

bhūyāmo ṣu tvāvataḥ sakhāya indra ghomataḥ |
yujo vājāya ghṛṣvaye ||

tvaṃ hy eka īśiṣa indra vājasya ghomataḥ |
sa no yandhi mahīm iṣam ||

na tvā varante anyathā yad ditsasi stuto magham |
stotṛbhya indra ghirvaṇaḥ ||

abhi tvā ghotamā ghirānūṣata pra dāvane |
indra vājāya ghṛṣvaye ||

pra te vocāma vīryā yā mandasāna ārujaḥ |
puro dāsīr abhītya ||

tā te ghṛṇanti vedhaso yāni cakartha pauṃsyā |
suteṣv indra ghirvaṇaḥ ||

avīvṛdhanta ghotamā indra tve stomavāhasaḥ |
aiṣu dhā vīravad yaśaḥ ||

yac cid dhi śaśvatām asīndra sādhāraṇas tvam |
taṃ tvā vayaṃ havāmahe ||

arvācīno vaso bhavāsme su matsvāndhasaḥ |
somānām indra somapāḥ ||

asmākaṃ tvā matīnām ā stoma indra yachatu |
arvāgh ā vartayā harī ||

puroḷāśaṃ ca no ghaso joṣayāse ghiraś ca naḥ |
vadhūyur iva yoṣaṇām ||

sahasraṃ vyatīnāṃ yuktānām indram īmahe |
śataṃ somasya khāryaḥ ||

sahasrā te śatā vayaṃ ghavām ā cyāvayāmasi |
asmatrā rādha etu te ||

daśa te kalaśānāṃ hiraṇyānām adhīmahi |
bhūridā asi vṛtrahan ||

bhūridā bhūri dehi no mā dabhram bhūry ā bhara |
bhūri ghed indra ditsasi ||

bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan |
ā no bhajasva rādhasi ||

pra te babhrū vicakṣaṇa śaṃsāmi ghoṣaṇo napāt |
mābhyāṃ ghā anu śiśrathaḥ ||

kanīnakeva vidradhe nave drupade arbhake |
babhrū yāmeṣu śobhete ||

aram ma usrayāmṇe ‘ram anusrayāmṇe |
babhrū yāmeṣv asridhā ||

English Translation

Translated by Ralph T.H. Griffith

1. O THOU who slewest Vṛtra, come, O Indra, hither to our side,
Mighty One with thy mighty aids.

2 Swift and impetuous art thou, wondrous amid the well-dressed folk:
Thou doest marvels for our help.

3 Even with the weak thou smitest down him
who is stronger, with thy strength
The mighty, with the Friends thou hast.

4 O Indra, we are close to thee; to thee we sing aloud our songs:
Help and defend us, even us.

5 As such, O Caster of the Stone, come with thy succours wonderful,
Blameless, and irresistible.

6 May we be friends of one like thee, O Indra, with the wealth of kine,
Comrades for lively energy.

7 For thou, O Indra, art alone the Lord of strength that comes from kine
So grant thou us abundant food.

8 They turn thee not another way, when, lauded, Lover of the Song,
Thou wilt give wealth to those who praise.

9 The Gotamas have sung their song of praise to thee that thou mayst give,
Indra, for lively energy.

10 We will declare thy hero deeds, what Dāsa forts thou brakest down,
Attacking them in rapturous joy.

11 The sages sing those manly deeds which, Indra, Lover of the Song,
Thou wroughtest when the Soma flowed.

12 Indra, the Gotamas who bring thee praises have grown strong by thee.
Give them renown with hero sons.

13 For, Indra, verily thou art the general treasure even of all .
Thee, therefore, do we invocate.

14 Excellent Indra, turn to us: glad thee among us with the juice
Of Somas, Soma-drinker thou.

15 May praise from us who think Qn thee, O Indra, bring thee near to us.
Turn thy two Bay Steeds hitherward.

16 Eat of our sacrificial cake: rejoice thee in the songs we sing.
Even as a lover in his bride.

17 To India for a thousand steeds well-trained and fleet of foot we pray,
And hundred jars of Soma juice.

18 We make a hundred of thy kine, yea, and a thousand, hasten nigh:
So let thy bounty come to us.

19 We have obtained, a gift from thee, ten water-ewers wrought of gold:
Thou, Vṛtra-slayer, givest much.

20 A bounteous Giver, give us much, bring much and not a trifling gift:
Much, Indra, wilt thou fain bestow.

21 O Vṛtra-slayer, thou art famed in many a place as bountiful
Hero, thy bounty let us share.

22 I praise thy pair of Tawny Steeds, wise Son of him who giveth kine
Terrify not the cows with these.

23 Like two slight images of girls, unrobed, upon a new-wrought post,
So shine the Bay Steeds in their course.

24 For me the Bays are ready when I start, or start not, with the dawn, Innocuous in the ways they take.