HYMN XXXII. Indra – Rig Veda – Book 8

पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया |
मदे सोमस्य वोचत ||

यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम |
वधीदुग्रो रिणन्नपः ||

नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर |
कर्षे तदिन्द्र पौंस्यम ||

परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि |
हुवेसुशिप्रमूतये ||

स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः |
पुरं नशूर दर्षसि ||

यदि मे रारणः सुत उक्थे वा दधसे चनः |
आरादुपस्वधा गहि ||

वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः |
तवं नो जिन्व सोमपाः ||

उत नः पितुमा भर संरराणो अविक्षितम |
मघवन भूरि ते वसु ||

उत नो गोमतस कर्धि हिरण्यवतो अश्विनः |
इळाभिः सं रभेमहि ||

बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये |
साधु कर्ण्वन्तमवसे ||

यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा |
जरित्र्भ्यः पुरूवसुः ||

स नः शक्रश्चिदा शकद दानवानन्तराभरः |
इन्द्रोविश्वाभिरूतिभिः ||

यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
तमिन्द्रमभि गायत ||

आयन्तारं महि सथिरं पर्तनासु शरवोजितम |
भूरेरीशानमोजसा ||

नकिरस्य शचीनां नियन्ता सून्र्तानाम |
नकिर्वक्ता नदादिति ||

न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम |
न सोमो अप्रता पपे ||

पन्य इदुप गायत पन्य उक्थानि शंसत |
बरह्मा कर्णोतपन्य इत ||

पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः |
इन्द्रो यो यज्वनो वर्धः ||

वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः |
इन्द्र पिब सुतानाम ||

पिब सवधैनवानामुत यस्तुग्र्ये सचा |
उतायमिन्द्र यस्तव ||

अतीहि मन्युषाविणं सुषुवांसमुपारणे |
इमं रातंसुतं पिब ||

इहि तिस्रः परावत इहि पञ्च जनानति |
धेना इन्द्रावचाकशत ||

सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः |
निम्नमापो न सध्र्यक ||

अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे |
भरासुतस्य पीतये ||

य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत |
यो गोषुपक्वं धारयत ||

अहन वर्त्रं रचीषम और्णवाभमहीशुवम |
हिमेनाविध्यदर्बुदम ||

पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे |
देवत्तं बरह्म गायत ||

यो विश्वान्यभि वरता सोमस्य मदे अन्धसः |
इन्द्रो देवेषु चेतति ||

इह तया सधमाद्या हरी हिरण्यकेश्या |
वोळ्हामभि परयो हितम ||

अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी |
सोमपेयायवक्षतः ||

 

pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya ghāthayā |
made somasya vocata ||

yaḥ sṛbindamanarśaniṃ pipruṃ dāsamahīśuvam |
vadhīdughro riṇannapaḥ ||

nyarbudasya viṣṭapaṃ varṣmāṇaṃ bṛhatastira |
kṛṣe tadindra pauṃsyam ||

prati śrutāya vo dhṛṣat tūrṇāśaṃ na ghireradhi |
huvesuśipramūtaye ||

sa ghoraśvasya vi vrajaṃ mandānaḥ somyebhyaḥ |
puraṃ naśūra darṣasi ||

yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ |
ārādupasvadhā ghahi ||

vayaṃ ghā te api ṣmasi stotāra indra ghirvaṇaḥ |
tvaṃ no jinva somapāḥ ||

uta naḥ pitumā bhara saṃrarāṇo avikṣitam |
maghavan bhūri te vasu ||

uta no ghomatas kṛdhi hiraṇyavato aśvinaḥ |
iḷābhiḥ saṃ rabhemahi ||

bṛbadukthaṃ havāmahe sṛprakarasnamūtaye |
sādhu kṛṇvantamavase ||

yaḥ saṃsthe cicchatakraturādīṃ kṛṇoti vṛtrahā |
jaritṛbhyaḥ purūvasuḥ ||

sa naḥ śakraścidā śakad dānavānantarābharaḥ |
indroviśvābhirūtibhiḥ ||

yo rāyo.avanirmahān supāraḥ sunvataḥ sakhā |
tamindramabhi ghāyata ||

āyantāraṃ mahi sthiraṃ pṛtanāsu śravojitam |
bhūrerīśānamojasā ||

nakirasya śacīnāṃ niyantā sūnṛtānām |
nakirvaktā nadāditi ||

na nūnaṃ brahmaṇāṃ ṛṇaṃ prāśūnāmasti sunvatām |
na somo apratā pape ||

panya idupa ghāyata panya ukthāni śaṃsata |
brahmā kṛṇotapanya it ||

panya ā dardiracchatā sahasrā vājyavṛtaḥ |
indro yo yajvano vṛdhaḥ ||

vi ṣū cara svadhā anu kṛṣṭīnāmanvāhuvaḥ |
indra piba sutānām ||

piba svadhainavānāmuta yastughrye sacā |
utāyamindra yastava ||

atīhi manyuṣāviṇaṃ suṣuvāṃsamupāraṇe |
imaṃ rātaṃsutaṃ piba ||

ihi tisraḥ parāvata ihi pañca janānati |
dhenā indrāvacākaśat ||

sūryo raśmiṃ yathā sṛjā tvā yachantu me ghiraḥ |
nimnamāpo na sadhryak ||

adhvaryavā tu hi ṣiñca somaṃ vīrāya śipriṇe |
bharāsutasya pītaye ||

ya udnaḥ phalighaṃ bhinan nyak sindhūnravāsṛjat |
yo ghoṣupakvaṃ dhārayat ||

ahan vṛtraṃ ṛcīṣama aurṇavābhamahīśuvam |
himenāvidhyadarbudam ||

pra va ughrāya niṣṭure.aṣāḷhāya prasakṣiṇe |
devattaṃ brahma ghāyata ||

yo viśvānyabhi vratā somasya made andhasaḥ |
indro deveṣu cetati ||

iha tyā sadhamādyā harī hiraṇyakeśyā |
voḷhāmabhi prayo hitam ||

arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī |
somapeyāyavakṣataḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. KANVAS, tell forth with song the deeds of Indra, the Impetuous,
Wrought in the Soma’s wild delight.

2 Strong God, he slew Anarsani, Srbinda, Pipru, and the fiend,
Ahīśuva, and loosed the floods.

3. Thou broughtest down the dwelling-place, the height of lofty Arbuda.
That exploit, Indra, must be famed.

4 Bold, to your famous Soma I call the fair-visored God for aid,
Down like a torrent from the hill.

5 Rejoicing in the Soma-draughts, Hero, burst open, like a fort,
The stall of horses and of kine.

6 If my libation gladdens, if thou takest pleasure in my laud,
Come with thy Godhead from afar.

7 O Indra, Lover of the Song, the singers of thy praise are we:
O Soma-drinker, quicken us.

8 And, taking thy delight with us bring us still undiminished food:
Great is thy wealth, O Maghavan.

9 Make thou us rich in herds of kine, in steeds, in gold: let us exert
Our strength in sacrificial gifts.

10 Let us call him to aid whose hands stretch far, to whom high laud is due.
Who worketh well to succour us.

11 He, Śatakratu, even in fight acts as a Vṛtra-slayer s,till:
He gives his worshippers much wealth.

12 May he, this A;akra, strengthen us, Boon God who satisfies our needs,
Indra, with all lhis saving helps.

13 To him, the mighty stream of wealth, the Soma-presser’s rescuing Friend,
To Indra sing your song of praise;

14 Who bringeth what is great and firm, who winneth glory in his wars,
Lord of vast wealth through power and might.

15 There liveth none to cheek or stay his energies and gracious deeds:
None who can say, He giveth not.

16 No debt is due by Brahmans now, by active men who press the juice:
Well hath each Soma-draught been paid.

17 Sing ye to him who must be praised, say lauds to him who must be praised,
Bring prayer to him who must be praised.

18 May be, unchecked, strong, meet for praise, bring hundreds, thousands forth to light,
Indra who aids the worshipper.

19 Go with thy God-like nature forth, go where the folk are calling thee:
Drink, Indra, of the drops we pour.

20 Drink milky draughts which are thine own, this too which was with Tugrya once,
This is it, Indra, that is thine.

21 Pass him who psours libations out in angry mood or after sin:
Here drink the juice we offer thee.

22 Over the three great distances, past the Five Peoples go thy way,
O Indra, noticing our voice.

23 Send forth thy ray like Sūrya: let my songs attract thee hitherward,
Like waters gathering to the vale.

24 Now to the Hero fair of cheek, Adhvaryu, pour the Soma forth:
Bring of the juice that he may drink

25 Who cleft the water-cloud in twain, loosed rivers for their downward flow,
And set the ripe milk in the kine.

26 He, meet for praise, slew Vṛtra, slew Ahīśuva, Urnavabha’s son,
And pierced th:rough Arbuda with frost.

27 To him your matchless Mighty One, unconquerable Conqueror,
Sing forth the prayer which Gods have given:

28 Indra, who in the wild delight of Soma juice considers here
All holy Laws among the Gods.

29 Hither let these thy Bays who share thy banquet, Steeds with golden manes,
Convey thee to the feast prepared.

30 Hither, O thou whom many laud, the Bays whom Priyamedha praised,
Shall bring thee to the Soma-draught.