HYMN XXXIV. Some Pavamana. – Rig Veda – Book 9

पर सुवानो धारया तनेन्दुर्हिन्वानो अर्षति |
रुजद दर्ळ्हा वयोजसा ||

सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः |
सोमो अर्षति विष्णवे ||

वर्षाणं वर्षभिर्यतं सुन्वन्ति सोममद्रिभिः |
दुहन्तिशक्मना पयः ||

भुवत तरितस्य मर्ज्यो भुवदिन्द्राय मत्सरः |
सं रूपैरज्यते हरिः ||

अभीं रतस्य विष्टपं दुहते पर्श्निमातरः |
चारु परियतमं हविः ||

समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः |
धेनूर्वाश्रोवीवशत ||

pra suvāno dhārayā tanendurhinvāno arṣati |
rujad dṛḷhā vyojasā ||

suta indrāya vāyave varuṇāya marudbhyaḥ |
somo arṣati viṣṇave ||

vṛṣāṇaṃ vṛṣabhiryataṃ sunvanti somamadribhiḥ |
duhantiśakmanā payaḥ ||

bhuvat tritasya marjyo bhuvadindrāya matsaraḥ |
saṃ rūpairajyate hariḥ ||

abhīṃ ṛtasya viṣṭapaṃ duhate pṛśnimātaraḥ |
cāru priyatamaṃ haviḥ ||

samenamahrutā imā ghiro arṣanti sasrutaḥ |
dhenūrvāśroavīvaśat ||

English Translation

Translated by Ralph T.H. Griffith

1. THE drop of Soma juice effused flows onward with this stream impelled.
Rending strong places with its might.

2 Poured forth to Indra, Varuṇa, to Vāyu and the Marut hosts,
To Viṣṇu, flows the Soma juice.

3 With stones they press the Soma forth, the Strong conducted by the strong:
They milk the liquor out with skill.

4 ’Tis he whom Trita must refine, ’tis he who shall make Indra glad:
The Tawny One is decked with tints.

5 Him do the Sons of Pṛśni milk, the dwelling-place of sacrifice,
Oblation lovely and most dear.

6 To him in one unitcd stream th-,se songs flow on straight forward. he,
Loud voiced, hath made the milch-kine low.