HYMN XXXIX Viśvedevas – Rig Veda – Book 7

ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत परतीची जूर्णिर्देवतातिमेति |
भेजाते अद्री रथ्येव पन्थां रतं होता न इषितो यजाति ||

पर वाव्र्जे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते |
विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा सवस्तये नियुत्वान ||

जमया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः |
अर्वाक पथ उरुज्रयः कर्णुध्वं शरोता दूतस्य जग्मुषो नो अस्य ||

ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः |
तानध्वर उशतो यक्ष्यग्ने शरुष्टी भगं नासत्या पुरन्धिम ||

आग्ने गिरो दिव आ पर्थिव्या मित्रं वह वरुणमिन्द्रमग्निम |
आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम ||

ररे हव्यं मतिभिर्यज्ञियानां नक्षत कामं मर्त्यानामसिन्वन |
धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः ||

नू रोदसी अभिष्टुते वसिष्ठैरतावानो वरुणो मित्रो अग्निः |
यछन्तु चन्द्रा उपमं नो अर्कं यूयं पात … ||

ūrdhvo aghniḥ sumatiṃ vasvo aśret pratīcī jūrṇirdevatātimeti |
bhejāte adrī rathyeva panthāṃ ṛtaṃ hotā na iṣito yajāti ||

pra vāvṛje suprayā barhireṣāmā viśpatīva bīriṭa iyāte |
viśāmaktoruṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān ||

jmayā atra vasavo ranta devā urāvantarikṣe marjayanta śubhrāḥ |
arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jaghmuṣo no asya ||

te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ |
tānadhvara uśato yakṣyaghne śruṣṭī bhaghaṃ nāsatyā purandhim ||

āghne ghiro diva ā pṛthivyā mitraṃ vaha varuṇamindramaghnim |
āryamaṇamaditiṃ viṣṇumeṣāṃ sarasvatī maruto mādayantām ||

rare havyaṃ matibhiryajñiyānāṃ nakṣat kāmaṃ martyānāmasinvan |
dhātā rayimavidasyaṃ sadāsāṃ sakṣīmahi yujyebhirnu devaiḥ ||

nū rodasī abhiṣṭute vasiṣṭhairtāvāno varuṇo mitro aghniḥ |
yachantu candrā upamaṃ no arkaṃ yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. AGNI, erect, hath shown enriching favour: the flame goes forward to the Gods’ assembly.
Like car-borne men the stones their path have chosen: let the priest, quickened, celebrate our worship.

2 Soft to the tread, their sacred grass is scattered: these go like Kings amid the band around them,
At the folks early call on Night and Morning,—Vāyu, and Pūṣan with his team, to bless us.

3 Here on their path the noble Gods proceeded: in the wide firmament the Beauteous decked them.
Bend your way hither, ye who travel widely: hear this our envoy who hath gone to meet you.

4 For they are holy aids at sacrifices: all Gods approach the place of congregation.
Bring these, desirous, to our worship, Agni, swift the Nisatyas, Bhaga, and Purandhi.

5 Agni, to these men’s hymns, from earth, from heaven, bring Mitra, Varuṇa, Indra, and Agni,
And Aryaman, and Aditi, and Viṣṇu. Sarasvatī be joyful, and the Maruts.

6 Even as the holy wish, the gift is offered: may he, unsated, come when men desire him.
Give never-failing ever-conquering riches: with Gods for our allies may we be victors.

7 Now have both worlds been praised by the Vasisthas; and holy Mitra, Varuṇa, and Agni.
May they, bright Deities, make our song supremest. Preserve us evermore, ye Gods, with blessings.