HYMN XXXV. Soma Pavamana. – Rig Veda – Book 9

आ नः पवस्व धारया पवमान रयिं पर्थुम |
यया जयोतिर्विदासि नः ||

इन्दो समुद्रमीङखय पवस्व विश्वमेजय |
रायो धर्ता न ओजसा ||

तवया वीरेण वीरवो.अभि षयाम पर्तन्यतः |
कषरा णो अभि वार्यम ||

पर वाजमिन्दुरिष्यति सिषासन वाजसा रषिः |
वरता विदान आयुधा ||

तं गीर्भिर्वाचमीङखयं पुनानं वासयामसि |
सोमं जनस्य गोपतिम ||

विश्वो यस्य वरते जनो दाधार धर्मणस पतेः |
पुनानस्य परभूवसोः ||

ā naḥ pavasva dhārayā pavamāna rayiṃ pṛthum |
yayā jyotirvidāsi naḥ ||

indo samudramīṅkhaya pavasva viśvamejaya |
rāyo dhartā na ojasā ||

tvayā vīreṇa vīravo.abhi ṣyāma pṛtanyataḥ |
kṣarā ṇo abhi vāryam ||

pra vājaminduriṣyati siṣāsan vājasā ṛṣiḥ |
vratā vidāna āyudhā ||

taṃ ghīrbhirvācamīṅkhayaṃ punānaṃ vāsayāmasi |
somaṃ janasya ghopatim ||

viśvo yasya vrate jano dādhāra dharmaṇas pateḥ |
punānasya prabhūvasoḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. Pour forth on us abundant wealth, O Pavamana, with thy stream.
Wherewith thou mayest find us light

2 O Indu, swayer of the sea, shaker of all things, flow thou on,
Bearer of wealth to us with might.

3 With thee for Hero, Valiant One! may we subdue our enemies:
Let what is precious flow to us.

4 Indu arouses strength the Sage who strives for victory, winning power,
Discovering holy works and means.

5 Mover of speech, we robe him with our songs as he is purified
Soma, the Guardian of the folk;

6 On whose way, Lord of Holy Law, most richi as he is purified.
The people all have set their hearts.