HYMN XXXV. Viśvedevas. – Rig Veda – Book 10

अबुध्रमु तय इन्द्रवन्तो अग्नयो जयोतिर्भरन्त उषसोव्युष्टिषु |
मही दयावाप्र्थिवी चेततामपो.अद्यादेवानामव आ वर्णीमहे ||

दिवस्प्र्थिव्योरव आ वर्णीमहे मातॄन सिन्धून पर्वताञ्छर्यणावतः |
अनागास्त्वं सूर्यमुषासमीमहे भद्रंसोमः सुवानो अद्या कर्णोतु नः ||

दयावा नो अद्य पर्थिवी अनागसो मही तरायेतां सुवितायमातरा |
उषा उछन्त्यप बाधतामघं सवस्त्यग्निंसमिधानमीमहे ||

इयं न उस्रा परथमा सुदेव्यं रेवत सनिभ्यो रेवती वयुछतु |
आरे मन्युं दुर्विदत्रस्य धीमहि सवस्त्यग्निंसमिधानमीमहे ||

पर याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो वयुष्टिषु |
भद्रा नो अद्य शरवसे वयुछत सवस्त्यग्निं समिधानमीमहे ||

अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां जयोतिषाब्र्हत |
आयुक्षातामश्विना तूतुजिं रथं सवस्त्यग्निंसमिधानमीमहे ||

शरेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हिरत्नधा असि |
रायो जनित्रीं धिषणामुप बरुवे सवस्त्यग्निं समिधानमीमहे ||

पिपर्तु मा तद रतस्य परवाचनं देवानां यन मनुष्यामन्महि |
विश्वा इदुस्रा सपळ उदेति सूर्यः सवस्त्यग्निं समिधानमीमहे ||

अद्वेषो अद्य बर्हिष सतरीमणि गराव्णां योगे मन्मनःसाध ईमहे |
आदित्यानां शर्मणि सथा भुरण्यसि सवस्त्यग्निं समिधानमीमहे ||

आ नो बर्हिः सधमादे बर्हद दिवि देवानीळे सादयासप्त होतॄन |
इन्द्रं मित्रं वरुणं सातये भगं सवस्त्यग्निं समिधानमीमहे ||

त आदित्या आ गता सर्वतातये वर्धे नो यज्ञमवतासजोषसः |
बर्हस्पतिं पूषणमश्विना भगं सवस्त्यग्निं समिधानमीमहे ||

तन नो देवा यछत सुप्रवाचनं छर्दिरादित्याः सुभरंन्र्पाय्यम |
पश्वे तोकाय तनयाय जीवसे सवस्त्यग्निंसमिधानमीमहे ||

विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयःसमिद्धाः |
विश्वे नो देवा अवसा गमन्तु विश्वमस्तुद्रविणं वाजो अस्मे ||

यं देवासो.अवथ वाजसातौ यं तरायध्वे यं पिप्र्थात्यंहः |
यो वो गोपीथे न भयस्य वेद ते सयामदेववीतये तुरासः ||

abudhramu tya indravanto aghnayo jyotirbharanta uṣasovyuṣṭiṣu |
mahī dyāvāpṛthivī cetatāmapo.adyādevānāmava ā vṛṇīmahe ||

divaspṛthivyorava ā vṛṇīmahe mātṝn sindhūn parvatāñcharyaṇāvataḥ |
anāghāstvaṃ sūryamuṣāsamīmahe bhadraṃsomaḥ suvāno adyā kṛṇotu naḥ ||

dyāvā no adya pṛthivī anāghaso mahī trāyetāṃ suvitāyamātarā |
uṣā uchantyapa bādhatāmaghaṃ svastyaghniṃsamidhānamīmahe ||

iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vyuchatu |
āre manyuṃ durvidatrasya dhīmahi svastyaghniṃsamidhānamīmahe ||

pra yāḥ sisrate sūryasya raśmibhirjyotirbharantīruṣaso vyuṣṭiṣu |
bhadrā no adya śravase vyuchata svastyaghniṃ samidhānamīmahe ||

anamīvā uṣasa ā carantu na udaghnayo jihatāṃ jyotiṣābṛhat |
āyukṣātāmaśvinā tūtujiṃ rathaṃ svastyaghniṃsamidhānamīmahe ||

śreṣṭhaṃ no adya savitarvareṇyaṃ bhāghamā suva sa hiratnadhā asi |
rāyo janitrīṃ dhiṣaṇāmupa bruve svastyaghniṃ samidhānamīmahe ||

pipartu mā tad ṛtasya pravācanaṃ devānāṃ yan manuṣyāamanmahi |
viśvā idusrā spaḷ udeti sūryaḥ svastyaghniṃ samidhānamīmahe ||

adveṣo adya barhiṣa starīmaṇi ghrāvṇāṃ yoghe manmanaḥsādha īmahe |
ādityānāṃ śarmaṇi sthā bhuraṇyasi svastyaghniṃ samidhānamīmahe ||

ā no barhiḥ sadhamāde bṛhad divi devānīḷe sādayāsapta hotṝn |
indraṃ mitraṃ varuṇaṃ sātaye bhaghaṃ svastyaghniṃ samidhānamīmahe ||

ta ādityā ā ghatā sarvatātaye vṛdhe no yajñamavatāsajoṣasaḥ |
bṛhaspatiṃ pūṣaṇamaśvinā bhaghaṃ svastyaghniṃ samidhānamīmahe ||

tan no devā yachata supravācanaṃ chardirādityāḥ subharaṃnṛpāyyam |
paśve tokāya tanayāya jīvase svastyaghniṃsamidhānamīmahe ||

viśve adya maruto viśva ūtī viśve bhavantvaghnayaḥsamiddhāḥ |
viśve no devā avasā ghamantu viśvamastudraviṇaṃ vājo asme ||

yaṃ devāso.avatha vājasātau yaṃ trāyadhve yaṃ pipṛthātyaṃhaḥ |
yo vo ghopīthe na bhayasya veda te syāmadevavītaye turāsaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. THESE fires associate with Indra are awake, bringing their light when first the Dawn begins to shine.
May Heaven and Earth, great Pair, observe our holy work. We claim for us this day the favour of the Gods.

2 Yea, for ourselves we claim the grace of Heaven and Earth, of Śaryaṇāvān, of the Hills and Mother Streams.
For innocence we pray to Sūrya and to Dawn. So may the flowing Soma bring us bliss to-day.

3 May the great Twain, the Mothers, Heaven and Earth, this day preserve us free from sin for peace and happiness.
May Morning sending forth her light drive sin afar. We pray to kindled Agni for felicity.

4 May this first Dawn bring us the host of gracious Gods: rich, may it richly shine for us who strive for wealth.
The wrath of the malignant may we keep afar. We pray to kindled Agni for feilicity.

5 Dawns, who come forward with the bright beams of the Sun, and at your earliest flushing bring to us the light,
Shine ye on us to-day auspicious, for renown. We pray to kindled Agni for felicity.

6 Free from all sickness may the Mornings come to us, and let our fires mount upward with a lofty blaze.
The Aśvin Pair have harnessed their swift-moving car. We pray to kindled Agni for felicity.

7 Send us to-day a portion choice and excellent, O Savitar, for thou art he who dealeth wealth.
I cry to Dhiṣaṇā, Mother of opulence. We pray to kindled Agni for felicity.

8 Further me this declaring of Eternal Law, the Law of Gods, as we mortals acknowledge it!
The Sun goes up beholding all the rays of morn. We pray to kindled Agni for felicity.

9 This day we pray with innocence in strewing grass, adjusting pressing-stones, and perfecting the hymn.
Thou in the Ādityas’ keeping movest restlessly. We pray to kindled Agni for felicity.

10 To our great holy grass I bid the Gods at morn to banquet, and will seat them as the seven priests,—
Varuṇa, Indra, Mitra, Bhaga for our gain. We pray to kindled Agni for felicity.

11 Come hither, O Ādityas, for our perfect weal: accordant help our sacrifice that we may thrive.
Pūṣan, Bṛhaspati, Bhaga, both Aśvins, and enkindled Agni we implore for happiness.

12 Ādityas, Gods, vouchsafe that this our home may be praise-worthy, prosperous, our heroes’ sure defence,
For cattle, for our sons, for progeny, for life. We pray to kindled Agni for felicity.

13 This day may all the Maruts, all he near us with aid: may all our fires be well enkindled.
May all Gods come to us with gracious favour. May spoil and wealth he ours, and all possessions.
14 He whom ye aid, O Deities, in battle, whom ye protect and rescue from affliction,
Who fears no danger at your milk-libation, -such may we be to feast the Gods, ye Mighty.