HYMN XXXVI Various Gods: Rig Veda – Book 2 – Ralph T.H. Griffith, Translator

तुभ्यं हिन्वानो वसिष्ट गा अपो.अधुक्षन सीमविभिरद्रिभिर्नरः |
पिबेन्द्र सवाहा परहुतं वषत्क्र्तं होत्रादासोमं परथमो य ईशिषे ||

यज्ञैः सम्मिश्लाः पर्षतीभिर्र्ष्टिभिर्यामञ्छुभ्रासो अञ्जिषु परिया उत |
आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ||

अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन |
अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ||

आ वक्षि देवानिह विप्र यक्षि चोशन होतर्नि षदा योनिषु तरिषु |
परति वीहि परस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तर्प्णुहि ||

एष सय ते तन्वो नर्म्णवर्धनः सह ओजः परदिवि बाह्वोर्हितः |
तुभ्यं सुतो मघवन तुभ्यमाभ्र्तस्त्वमस्य बराह्मनादा तर्पत पिब ||

जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु |
अछा राजाना नम एत्याव्र्तं परशास्त्रादा पिबतं सोम्यं मधु ||

tubhyaṃ hinvāno vasiṣṭa ghā apo.adhukṣan sīmavibhiradribhirnaraḥ |
pibendra svāhā prahutaṃ vaṣatkṛtaṃ hotrādāsomaṃ prathamo ya īśiṣe ||

yajñaiḥ sammiślāḥ pṛṣatībhirṛṣṭibhiryāmañchubhrāso añjiṣu priyā uta |
āsadyā barhirbharatasya sūnavaḥ potrādā somaṃ pibatā divo naraḥ ||

ameva naḥ suhavā ā hi ghantana ni barhiṣi sadatanā raṇiṣṭana |
athā mandasva jujuṣāṇo andhasastvaṣṭardevebhirjanibhiḥ sumadghaṇaḥ ||

ā vakṣi devāniha vipra yakṣi cośan hotarni ṣadā yoniṣu triṣu |
prati vīhi prasthitaṃ somyaṃ madhu pibāghnīdhrāttava bhāghasya tṛpṇuhi ||

eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvorhitaḥ |
tubhyaṃ suto maghavan tubhyamābhṛtastvamasya brāhmanādā tṛpat piba ||

juṣethāṃ yajñaṃ bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu |
achā rājānā nama etyāvṛtaṃ praśāstrādā pibataṃ somyaṃ madhu ||

English Translation

Translated by Ralph T.H. Griffith

1. WATER and milk hath he endued, sent forth to thee: the men have drained him with the filters and the stones.
Drink, Indra, from the Hotar’s bowl—first right is thine—Soma hallowed and poured with Vaṣaṭ and Svāhā.

2 Busied with sacrifice, with spotted deer and spears, gleaming upon your way with ornaments, yea, our Friends,
Sitting on sacred grass, ye Sons of Bhārata, drink Soma from the Potar’s bowl, O Men of heaven.

3 Come unto us, ye swift to listen: as at home upon the sacred grass sit and enjoy yourselves.
And, Tvaṣṭar, well-content be joyful in the juice with Gods and Goddesses in gladsome company.

4 Bring the Gods hither, Sage, and offer sacrifice: at the three altars seat thee willingly, O Priest.
Accept for thy delight the proffered Soma meath: drink from the Kindler’s bowl and fill thee with thy share.

5 This is the strengthener of thy body’s manly might: strength, victory for all time are placed within thine arms.
Pressed for thee, Maghavan, it is offered unto thee: drink from the chalice of this Brahman, drink thy fill.

6 Accept the sacrifice; mark both of you, my call: the Priest hath seated him after the ancient texts.
My prayer that bids them come goes forth to both the Kings: drink ye the Soma meath from the Director’s bowl.