HYMN XXXVII. Indra: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

वार्त्रहत्याय शवसे पर्तनाषाह्याय च |
इन्द्र तवा वर्तयामसि ||

अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो |
इन्द्र कर्ण्वन्तु वाघतः ||

नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे |
इन्द्राभिमातिषाह्ये ||

पुरुष्टुतस्य धामभिः शतेन महयामसि |
इन्द्रस्य चर्षणीध्र्तः ||

इन्द्रं वर्त्राय हन्तवे पुरुहूतमुप बरुवे |
भरेषु वाजसातये ||

वाजेषु सासहिर्भव तवामीमहे शतक्रतो |
इन्द्र वर्त्रायहन्तवे ||

दयुम्नेषु पर्तनाज्ये पर्त्सुतूर्षु शरवस्सु च |
इन्द्र साक्ष्वाभिमातिषु ||

शुष्मिन्तमं न ऊतये दयुम्निनं पाहि जाग्र्विम |
इन्द्र सोमंशतक्रतो ||

इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु |
इन्द्र तानि ता वर्णे ||

अगन्निन्द्र शरवो बर्हद दयुम्नं दधिष्व दुष्टरम |
उत ते शुष्मं तिरामसि ||

अर्वावतो न आ गह्यथो शक्र परावतः |
उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ||

vārtrahatyāya śavase pṛtanāṣāhyāya ca |
indra tvā vartayāmasi ||

arvācīnaṃ su te mana uta cakṣuḥ śatakrato |
indra kṛṇvantu vāghataḥ ||

nāmāni te śatakrato viśvābhirghīrbhirīmahe |
indrābhimātiṣāhye ||

puruṣṭutasya dhāmabhiḥ śatena mahayāmasi |
indrasya carṣaṇīdhṛtaḥ ||

indraṃ vṛtrāya hantave puruhūtamupa bruve |
bhareṣu vājasātaye ||

vājeṣu sāsahirbhava tvāmīmahe śatakrato |
indra vṛtrāyahantave ||

dyumneṣu pṛtanājye pṛtsutūrṣu śravassu ca |
indra sākṣvābhimātiṣu ||

śuṣmintamaṃ na ūtaye dyumninaṃ pāhi jāghṛvim |
indra somaṃśatakrato ||

indriyāṇi śatakrato yā te janeṣu pañcasu |
indra tāni taā vṛṇe ||

aghannindra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram |
ut te śuṣmaṃ tirāmasi ||

arvāvato na ā ghahyatho śakra parāvataḥ |
u loko yaste adriva indreha tata ā ghahi ||

English Translation

Translated by Ralph T.H. Griffith

1. O INDRA, for the strength that slays Vṛtra and conquers in the fight,
We turn thee hitherward to us.

2 O Indra, Lord of Hundred Powers, may those who praise thee hitherward.
Direct thy spirit and thine eye.

3 O Indra, Lord of Hundred Powers, with all our songs we invocate
Thy names for triumph over foes.

4 We strive for glory through the powers immense of him whom many praise,
Of Indra who supports mankind.

5 For Vṛtra’s slaughter I address Indra whom many invocate,
To win us booty in the wars.

6 In battles be victorious. We seek thee, Lord of Hundred Powers,
Indra, that Vṛtra may be slain.

7 In splendid combats of the hosts, in glories where the fight is won.
Indra, be victor over foes.

8 Drink thou the Soma for our help, bright, vigilant, exceeding strong,
O Indra, Lord of Hundred Powers.

9 O Śatakratu, powers which thou mid the Five Races hast displayed-
These, Indra, do I claim of thee.

10 Indra, great glory hast thou gained. Win splendid fame which none may mar
We make thy might perpetual.

11 Come to us either from anear, Or, Śakra, come from far away.
Indra, wherever be thy home, come to us thence, O Thunder-armed.