HYMN XXXVII Indra: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

अर्वाग रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु |
कीरिश्चिद धि तवा हवते सवर्वान रधीमहि सधमादस्तेद्य ||

परो दरोणे हरयः कर्माग्मन पुनानास रज्यन्तो अभूवन |
इन्द्रो नो अस्य पूर्व्यः पपीयाद दयुक्षो मदस्य सोम्यस्य राजा ||

आसस्राणासः शवसानमछेन्द्रं सुचक्रे रथ्यासो अश्वाः |
अभि शरव रज्यन्तो वहेयुर्नू चिन नु वायोरम्र्तं विदस्येत ||

वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः |
यया वज्रिवः परियास्यंहो मघा च धर्ष्णो दयसे वि सूरीन ||

इन्द्रो वाजस्य सथविरस्य दातेन्द्रो गीर्भिर्वर्धतां वर्द्धमहाः |
इन्द्रो वर्त्रं हनिष्ठो अस्तु सत्वा ता सूरिः पर्णति तूतुजानः ||

arvāgh rathaṃ viśvavāraṃ ta ughrendra yuktāso harayo vahantu |
kīriścid dhi tvā havate svarvān ṛdhīmahi sadhamādasteadya ||

pro droṇe harayaḥ karmāghman punānāsa ṛjyanto abhūvan |
indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā ||

āsasrāṇāsaḥ śavasānamachendraṃ sucakre rathyāso aśvāḥ |
abhi śrava ṛjyanto vaheyurnū cin nu vāyoramṛtaṃ vidasyet ||

variṣṭho asya dakṣiṇāmiyartīndro maghonāṃ tuvikūrmitamaḥ |
yayā vajrivaḥ pariyāsyaṃho maghā ca dhṛṣṇo dayase vi sūrīn ||

indro vājasya sthavirasya dātendro ghīrbhirvardhatāṃ vṛddhamahāḥ |
indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. LET thy Bay Horses, yoked, O mighty Indra, bring thy car hither fraught with every blessing.
For thee, the Heavenly, e’en the poor invoketh: may we this day, thy feast-companions, prosper.

2 Forth to the vat the brown drops flow for service, and purified proceed directly forward.
May Indra drink of this, our guest aforetime, Celestial King of the strong draught of Soma.

3 Bringing us hitherward all-potent Indra on well-wheeled chariot, may the Steeds who bear him
Convey him on the road direct to glory, and ne’er may Vāyu’s Amṛta cease and fail him.

4 Supreme, he stirs this man to give the guerdon,—Indra, most efficacious of the princes,—
Wherewith, O Thunderer, thou removest sorrow, and, Bold One! partest wealth among the nobles.

5 Indra is hewho gives enduring vigour: may our songs magnify the God Most Mighty.
Best Vṛtra-slayer be the Hero Indra these things he gives as Prince, with strong endeavour.