HYMN XXXVII. Indra – Rig Veda – Book 8

परेदं बरह्म वर्त्रतूर्येष्वाविथ पर सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य सवनस्य वर्त्रहन्ननेद्य पिबा सोमस्य वज्रिवः ||

सेहान उग्र पर्तना अभि दरुहः शचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य … ||

एकराळ अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य … ||

सस्थावाना यवयसि तवमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य … ||

कषेमस्य च परयुजश्च तवमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य … ||

कषत्राय तवमवसि न तवमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः |
माध्यन्दिनस्य … ||

शयावाश्वस्य रेभतस्तथा शर्णु यथाश्र्णोरत्रेः कर्माणि कर्ण्वतः |
पर तरसदस्युमाविथ तवमेक इन नर्षाह्य इन्द्र कषत्राणि वर्धयन ||

 

predaṃ brahma vṛtratūryeṣvāvitha pra sunvataḥ śacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ||

sehāna ughra pṛtanā abhi druhaḥ śacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya … ||

ekarāḷ asya bhuvanasya rājasi śacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya … ||

sasthāvānā yavayasi tvameka icchacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya … ||

kṣemasya ca prayujaśca tvamīśiṣe śacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya … ||

kṣatrāya tvamavasi na tvamāvitha śacīpata indra viśvābhirūtibhiḥ |
mādhyandinasya … ||

śyāvāśvasya rebhatastathā śṛṇu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ |
pra trasadasyumāvitha tvameka in nṛṣāhya indra kṣatrāṇi vardhayan ||

English Translation

Translated by Ralph T.H. Griffith

1. THIS prayer, and those who shed the juice, in wars with Vṛtra thou holpest, Indra, Lord of Strength, with all thy succours.
O Vṛtra-slayer, from libation poured at noon, drink of the Soma juice, thou blameless Thunderer.

2 Thou mighty Conqueror of hostile armaments, O Indra, Lord of Strength, with all thy saving help.

3 Sole Ruler, thou art Sovran of this world of life, O Indra, Lord of Strength, with all thy saving help.

4 Thou only sunderest these two consistent worlds, O Indra, Lord of Strength, with all thy saving help.

5 Thou art the Lord supreme o’er rest and energy, O Indra, Lord of Strength, with all thy saving help.

6 Thou helpest one to power, and one thou hast not helped, O Indra, Lord of Strength, with all thy saving aid.

7 Hear thou Śyāvāśva while he sings to thee, as erst thou heardest Atri when he wrought his holy rites.
Indra, thou only gavest Trasadasyu aid in the fierce fight with heroes, strengthening his powers.