HYMN XXXVII. Sūrya. – Rig Veda – Book 10

नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत |
दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत ||

सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च |
विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः ||

न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि |
पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य ||

येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना |
तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव ||

विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु |
यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम ||

तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः |
मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि ||

विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः |
उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य ||

महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः |
आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य ||

यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः |
अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि ||

शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन |
यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम ||

अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे |
अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन ||

यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम |
अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन ||

namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃsaparyata |
dūredṛśe devajātāya ketave divas putrāyasūryāya śaṃsata ||

sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatratatanannahāni ca |
viśvamanyan ni viśate yadejativiśvāhāpo viśvāhodeti sūryaḥ ||

na te adevaḥ pradivo ni vāsate yadetaśebhiḥ patarairatharyasi |
prācīnamanyadanu vartate raja udanyenajyotiṣā yāsi sūrya ||

yena sūrya jyotiṣā bādhase tamo jaghacca viśvamudiyarṣibhānunā |
tenāsmad viśvāmanirāmanāhutimapāmīvāmapa duṣvapnyaṃ suva ||

viśvasya hi preṣito rakṣasi vratamaheḷayannuccarasisvadhā anu |
yadadya tvā sūryopabravāmahai taṃ no devāanu maṃsīrata kratum ||

taṃ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu marutohavaṃ vacaḥ |
mā śūne bhūma sūryasya sandṛśibhadraṃ jīvanto jaraṇāmaśīmahi ||

viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvāanāghasaḥ |
udyantaṃ tvā mitramaho dive-dive jyogh jīvāḥprati paśyema sūrya ||

mahi jyotirbibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ |
ārohantaṃ bṛhataḥ pājasas pari vayaṃjīvāḥ prati paśyema sūrya ||

yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśanteaktubhiḥ |
anāghāstvena harikeśa sūryāhnāhnā novasyasā-vasyasodihi ||

śaṃ no bhava cakṣasā śaṃ no ahnā śaṃ bhānunā śaṃhimā śaṃ ghṛṇena |
yathā śamadhvañchamasad duroṇetat sūrya draviṇaṃ dhehi citram ||

asmākaṃ devā ubhayāya janmane śarma yachata dvipadecatuṣpade |
adat pibadūrjayamānamāśitaṃ tadasmeśaṃ yorarapo dadhātana ||

yad vo devāścakṛma jihvayā ghuru manaso vā prayutīdevaheḷanam |
arāvā yo no abhi duchunāyate tasmin tadenovasavo ni dhetana ||

English Translation

Translated by Ralph T.H. Griffith

1. Do homage unto Varuṇa’s and Mitra’s Eye: offer this solemn worship to the Mighty God,
Who seeth far away, the Ensign, born of Gods. Sing praises unto Sūrya, to the Son of Dyaus.

2 May this my truthful speech guard me on every side wherever heaven and earth and days are spread abroad.
All else that is in motion finds a place of rest: the waters ever flow and ever mounts the Sun.

3 No godless man from time remotest draws thee down when thou art driving forth with winged dappled Steeds.
One lustre waits upon thee moving to the cast, and, Sūrya, thou arisest with a different light.

4 O Sūrya, with the light whereby thou scatterest gloom, and with thy ray impellest every moving thing,
Keep far from us all feeble, worthless sacrifice, and drive away disease and every evil dream.

5 Sent forth thou guardest well the Universe’s law, and in thy wonted way arisest free from wrath.
When Sūrya, we address our prayers to thee to-day, may the Gods favour this our purpose and desire.

6 This invocation, these our words may Heaven and Earth, and Indra and the Waters and the Maruts hear.
Ne’er may we suffer want in presence of the Sun, and, living happy lives, may we attain old age.

7 Cheerful in spirit, evermore, and keen of sight, with store of children, free from sickness and from sin,
Long-living, may we look, O Sūrya, upon thee uprising day by day, thou great as Mitra is!

8 Sūrya, may we live long and look upon thee still, thee, O Far-seeing One, bringing the glorious light,
The radiant God, the spring of joy to every eye, as thou art mounting up o’er the high shining flood.

9 Thou by whose lustre all the world of life comes forth, and by thy beams again returns unto its rest,
O Sūrya with the golden hair, ascend for us day after day, still bringing purer innocence.

10 Bless us with shine, bless us with perfect daylight, bless us with cold, with fervent heat and lustre.
Bestow on us, O Sūrya, varied riches, to bless us in our home and when we travel.

11 Gods, to our living creatures of both kinds vouchsafe protection, both to bipeds and to quadrupeds,
That they may drink and eat invigorating food. So grant us health and strength and perfect innocence.

12 If by some grievous sin we have provoked the Gods, O Deities, with the tongue or thoughtlessness of heart,
That guilt, O Vasus, lay upon the Evil One, on him who ever leads us into deep distress.