HYMN XXXVIII. Indra-Agni – Rig Veda – Book 8

यज्ञस्य हि सथ रत्विजा सस्नी वाजेषु कर्मसु |
इन्द्राग्नीतस्य बोधतम ||

तोशासा रथयावाना वर्त्रहणापराजिता |
इन्द्राग्नी तस्य बोधतम ||

इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः |
इन्द्राग्नी तस्य बोधतम ||

जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती |
इन्द्राग्नी आ गतं नरा ||

इमा जुषेथां सवना येभिर्हव्यान्यूहथुः |
इन्द्राग्नीा गतं नरा ||

इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम |
इन्द्राग्नी आ गतं नरा ||

परातर्यावभिरा गतं देवेभिर्जेन्यावसू |
इन्द्राग्नी सोमपीतये ||

शयावाश्वस्य सुन्वतो.अत्रीणां शर्णुतं हवम |
इन्द्राग्नीसोमपीतये ||

एवा वामह्व ऊतये यथाहुवन्त मेधिराः |
इन्द्रग्नी सोमपीतये ||

आहं सरस्वतीवतोरिन्द्राग्न्योरवो वर्णे |
याभ्यां गायत्रं रच्यते ||

 

yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu |
indrāghnītasya bodhatam ||

tośāsā rathayāvānā vṛtrahaṇāparājitā |
indrāghnī tasya bodhatam ||

idaṃ vāṃ madiraṃ madhvadhukṣannadribhirnaraḥ |
indrāghnī tasya bodhatam ||

juṣethāṃ yajñamiṣṭaye sutaṃ somaṃ sadhastutī |
indrāghnī ā ghataṃ narā ||

imā juṣethāṃ savanā yebhirhavyānyūhathuḥ |
indrāghnīā ghataṃ narā ||

imāṃ ghāyatravartaniṃ juṣethāṃ suṣṭutiṃ mama |
indrāghnī ā ghataṃ narā ||

prātaryāvabhirā ghataṃ devebhirjenyāvasū |
indrāghnī somapītaye ||

śyāvāśvasya sunvato.atrīṇāṃ śṛṇutaṃ havam |
indrāghnīsomapītaye ||

evā vāmahva ūtaye yathāhuvanta medhirāḥ |
indraghnī somapītaye ||

āhaṃ sarasvatīvatorindrāghnyoravo vṛṇe |
yābhyāṃ ghāyatraṃ ṛcyate ||

English Translation

Translated by Ralph T.H. Griffith

1. YE Twain are Priests of sacrifice, winners in war and holy works:
Indra and Agni, mark this well.

2 Ye bounteous riders on the car, ye Vṛtra-slayers unsubdued:
Indra and Agni, mark this well.

3 The men with pressing-stones have pressed this meath of yours which gives delight:
Indra, and Agni, mark this well.

4 Accept our sacrifice for weal, sharers of praise! the Soma shed:
Indra and Agni, Heroes, come.

5 Be pleased with these libations which attract you to our sacred gifts
Indra and Agni, Heroes, come.

6 Accept this eulogy of mine whose model is the Gāyatrī:
Indra and Agni, Heroes, Come.

7 Come with the early-faring Gods, ye who are Lords of genuine wealth:
Indra-Agni, to the Soma-draught

8 Hear ye the call of Atris, hear Śyāvāśva as he sheds the juice:
Indra-Agni to the Soma-draught

9 Thus have I called you to our aid as sages called on you of old:
Indra-Agni to the Soma draught!

10 Indra’s and Agni’s grace I claim, Sarasvatī’s associates
To whom this psalm of praise is sung.