HYMN XXXVIII. Savitar: Rig Veda – Book 2 – Ralph T.H. Griffith, Translator

उदु षय देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात |
नूनं देवेभ्यो वि हि धाति रत्नमथाभजद वीतिहोत्रं सवस्तौ ||

विश्वस्य हि शरुष्टये देव ऊर्ध्वः पर बाहवा पर्थुपाणिः सिसर्ति |
आपश्चिदस्य वरत आ निम्र्ग्रा अयं चिद वातो रमते परिज्मन ||

आशुभिश्चिद यान वि मुचाति नूनमरीरमदतमानं चिदेतोः |
अह्यर्षूणां चिन नययानविष्यामनु वरतं सवितुर्मोक्यागात ||

पुनः समव्यद विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः |
उत संहायास्थाद वय रतूं अदर्धररमतिःसविता देव आगात ||

नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते परभवः शोको अग्नेः |
जयेष्ठं माता सूनवे भागमाधादन्वस्यकेतमिषितं सवित्रा ||

समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत |
शश्वानपो विक्र्तं हित्व्यागादनु वरतं सवितुर्दैव्यस्य ||

तवया हितमप्यमप्सु भागं धन्वान्वा मर्गयसो वि तस्थुः |
वनानि विभ्यो नकिरस्य तानि वरता देवस्य सवितुर्मिनन्ति ||

याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः |
विश्वो मार्ताण्डो वरजमा पशुर्गात सथशो जन्मानि सविता वयाकः ||

न यस्येन्द्रो वरुणो न मित्रो वरतमर्यमा न मिनन्ति रुद्रः |
नारातयस्तमिदं सवस्ति हुवे देवं सवितारं नमोभिः ||

भगं धियं वाजयन्तः पुरन्धिं नराशंसो गनास्पतिर्नो अव्याः |
आये वामस्य संगथे रयीणां परिया देवस्य सवितुः सयाम ||

अस्मभ्यं तद दिवो अद्भ्यः पर्थिव्यास्त्वया दत्तं काम्यं राध आ गात |
शं यत सतोत्र्भ्य आपये भवात्युरुशंसाय सवितर्जरित्रे ||

udu ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnirasthāt |
nūnaṃ devebhyo vi hi dhāti ratnamathābhajad vītihotraṃ svastau ||

viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti |
āpaścidasya vrata ā nimṛghrā ayaṃ cid vāto ramate parijman ||

āśubhiścid yān vi mucāti nūnamarīramadatamānaṃ cidetoḥ |
ahyarṣūṇāṃ cin nyayānaviṣyāmanu vrataṃ saviturmokyāghāt ||

punaḥ samavyad vitataṃ vayantī madhyā kartornyadhācchakma dhīraḥ |
ut saṃhāyāsthād vy ṛtūṃ adardhararamatiḥsavitā deva āghāt ||

nānaukāṃsi duryo viśvamāyurvi tiṣṭhate prabhavaḥ śoko aghneḥ |
jyeṣṭhaṃ mātā sūnave bhāghamādhādanvasyaketamiṣitaṃ savitrā ||

samāvavarti viṣṭhito jighīṣurviśveṣāṃ kāmaścaratāmamābhūt |
śaśvānapo vikṛtaṃ hitvyāghādanu vrataṃ saviturdaivyasya ||

tvayā hitamapyamapsu bhāghaṃ dhanvānvā mṛghayaso vi tasthuḥ |
vanāni vibhyo nakirasya tāni vratā devasya saviturminanti ||

yādrādhyaṃ varuṇo yonimapyamaniśitaṃ nimiṣi jarbhurāṇaḥ |
viśvo mārtāṇḍo vrajamā paśurghāt sthaśo janmāni savitā vyākaḥ ||

na yasyendro varuṇo na mitro vratamaryamā na minanti rudraḥ |
nārātayastamidaṃ svasti huve devaṃ savitāraṃ namobhiḥ ||

bhaghaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso ghnāspatirno avyāḥ |
āye vāmasya saṃghathe rayīṇāṃ priyā devasya savituḥ syāma ||

asmabhyaṃ tad divo adbhyaḥ pṛthivyāstvayā dattaṃ kāmyaṃ rādha ā ghāt |
śaṃ yat stotṛbhya āpaye bhavātyuruśaṃsāya savitarjaritre ||

English Translation

Translated by Ralph T.H. Griffith

1. UPRISEN is Savitar, this God, to quicken, Priest who neglects not this most constant duty.
To the Gods, verily, he gives rich treasure, and blesses him who calls them to the banquet.

2 Having gone up on high, the God broad-handed spreads his arms widely forth that all may mark him.
Even the waters bend them to his service: even this wind rests in the circling region.

3 Though borne by swift steeds he will yet unyoke them: e’en the fleet chariot hath he stayed from going.
He hath checked e’en their haste who glide like serpents. Night closely followed Savitar’s dominion.

4 What was spread out she weaves afresh, re-weaving: the skilful leaves his labour half-completed.
He hath arisen from rest, and parted seasons: Savitar hath approached, God, holy-minded.

5 Through various dwellings, through entire existence, spreads, manifest, the household light of Agni.
The Mother gives her Son the goodliest portion, and Savitar hath sped to meet his summons.

6 He comes again, unfolded, fain for conquest: at home was he, the love of all things moving.
Each man hath come leaving his evil doings, after the Godlike Savitar’s commandment.

7 The wild beasts spread through desert places seeking their watery share which thou hast set in waters.
The woods are given to the birds. These statutes of the God Savitar none disobeyeth.

8 With utmost speed, in restless haste at sunset Varuṇa seeks his watery habitation.
Then seeks each bird his nest, each beast his lodging. In due place Savitar hath set each creature.

9 Him whose high law not Varuṇa nor Indra, not Mitra, Aryaman, nor Rudra breaketh,
Nor evil-hearted fiends, here for my welfare him I invoke, God Savitar, with worship.

10 May they who strengthen bliss, and thought and wisdom, and the Dames’ Lord and Narāśaṁsa aid us.
That good may come to us and wealth be gathered, may we be Savitar the God’s beloved.

11 So come to us our hearts’ desire, the bounty bestowed by thee, from heaven and earth and waters,
That it be well with friends and those who praise thee, and, Savitar, with the loud-lauding singer.