अन्नपूर्णास्तोत्रम् Lyrics

अन्नपूर्णास्तोत्रम् Lyrics (Hindi)

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ १॥

नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमान विलसत् वक्षोजकुम्भान्तरी ।
काश्मीरागरुवासिता रुचिकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ २॥

योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ३॥

कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी ।
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ४

दृश्यादृश्य प्रभुतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी ।
श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ५॥

उर्वी सर्वजनेश्वरी भगवती माताऽन्नपूर्णेश्वरी
वेणीनीलसमानकुन्तलधरी नित्यान्नदानेश्वरी ।
सर्वानन्दकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ६॥

आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी
काश्मीरा त्रिजलेश्वरी त्रिलहरी नित्याङ्कुरा शर्वरी ।
कामाकाङ्क्षकरी जनोदयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ७॥

देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी
वामे स्वादुपयोधरा प्रियकरी सौभाग्य माहेश्वरी ।
भक्ताभीष्टकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ८॥

चन्द्रार्कानलकोटिकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णेश्वरी ।
मालापुस्तकपाशसाङ्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ९॥

Download PDF (अन्नपूर्णास्तोत्रम् )

अन्नपूर्णास्तोत्रम्

Download PDF: अन्नपूर्णास्तोत्रम् Lyrics

अन्नपूर्णास्तोत्रम् Lyrics Transliteration (English)

nityānandakarī varābhayakarī saundaryaratnākarī
nirdhūtākhilaghōrapāvanakarī pratyakṣamāhēśvarī ।
prālēyācalavaṃśapāvanakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ १॥

nānāratnavicitrabhūṣaṇakarī hēmāmbarāḍambarī
muktāhāravilambamāna vilasat vakṣōjakumbhāntarī ।
kāśmīrāgaruvāsitā rucikarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ २॥

yōgānandakarī ripukṣayakarī dharmārthaniṣṭhākarī
candrārkānalabhāsamānalaharī trailōkyarakṣākarī ।
sarvaiśvaryasamastavāñछitakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ३॥

kailāsācalakandarālayakarī gaurī umā śaṅkarī
kaumārī nigamārthagōcarakarī ōṅkārabījākṣarī ।
mōkṣadvārakapāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ४

dr̥śyādr̥śya prabhutivāhanakarī brahmāṇḍabhāṇḍōdarī
līlānāṭakasūtrabhēdanakarī vijñānadīpāṅkurī ।
śrīviśvēśamanaḥ prasādanakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ५॥

urvī sarvajanēśvarī bhagavatī mātāऽnnapūrṇēśvarī
vēṇīnīlasamānakuntaladharī nityānnadānēśvarī ।
sarvānandakarī sadāśubhakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ६॥

ādikṣāntasamastavarṇanakarī śambhōstribhāvākarī
kāśmīrā trijalēśvarī trilaharī nityāṅkurā śarvarī ।
kāmākāṅkṣakarī janōdayakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ७॥

dēvī sarvavicitraratnaracitā dākṣāyaṇī sundarī
vāmē svādupayōdharā priyakarī saubhāgya māhēśvarī ।
bhaktābhīṣṭakarī sadāśubhakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ८॥

candrārkānalakōṭikōṭisadr̥śā candrāṃśubimbādharī
candrārkāgnisamānakuṇḍaladharī candrārkavarṇēśvarī ।
mālāpustakapāśasāṅkuśadharī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ९॥

See also  सारे जग की पालनहार मैया बस तू ही तू | Lyrics, Video | Durga Bhajans

अन्नपूर्णास्तोत्रम् Video

अन्नपूर्णास्तोत्रम् Video

Browse all bhajans by Anuradha Paudwal

Browse Temples in India

Recent Posts

श्रीमद्भगवद्गीता अध्याय-3 : कर्म योग (Bhagavad Gita Chapter 3 in Hindi)

कर्म योग भगवद गीता का तीसरा अध्याय है। इसमें भगवान श्रीकृष्ण अर्जुन को समझाते हैं कि केवल ज्ञान से नहीं, बल्कि निष्काम कर्म से मुक्ति प्राप्त होती है। मनुष्य को अपने कर्तव्य का पालन अवश्य करना चाहिए।जो लोग कर्म…

श्रीमद्भगवद्गीता अध्याय-2 : सांख्य योग (Bhagavad Gita Chapter 2 in Hindi)

सांख्य योग भगवद गीता का दूसरा अध्याय है। इसे गीता का हृदय भी कहा जाता है क्योंकि इसमें आत्मा का स्वरूप, नश्वर और अमर तत्वों का भेद, कर्तव्य पालन का महत्व और निष्काम कर्मयोग की शिक्षा दी गई है।…

Shri Atmavireshwar Mahadev Temple – Varanasi

Shri Atmavireshwar Mahadev Temple is one of the prominent and sacred Shiva temples in Kashi (Varanasi), Uttar Pradesh. Dedicated to Lord Shiva in the form of Atmavireshwar, this temple is part of the famous Kashi Khand temples mentioned in…

था आया सूं सुधरे काज पधारो कीर्तन में गणराज Lyrics, Video, Bhajan, Bhakti Songs

गणपति बप्पा के भक्तों के लिए प्रस्तुत है एक सुंदर राजस्थानी शैली में रचा गया भजन – “था आया सूं सुधरे काज पधारो कीर्तन में गणराज”। इस भजन में भक्त गणराज श्री गणेश जी से निवेदन करता है कि…

शरण में आ पड़ा तेरी प्रभु मुझको भुलाना ना Lyrics, Video, Bhajan, Bhakti Songs

“शरण में आ पड़ा तेरी प्रभु मुझको भुलाना ना” एक अत्यंत भावुक और आत्मा को छू जाने वाला भजन है, जिसे मधुर स्वर में सुधांशु जी महाराज ने प्रस्तुत किया है। यह भक्ति गीत प्रभु श्रीहरि की शरणागति, करुणा…

ओ अवसर हे राम भजन रो सुता कोई मत रिज्यो रे Lyrics, Video, Bhajan, Bhakti Songs

“ओ अवसर है राम भजन रो सुता कोई मत रिज्यो रे” एक अत्यंत प्रेरणादायक राम भजन है जिसे सुखदेव जी महाराज ने अपनी भावपूर्ण वाणी से प्रस्तुत किया है। यह भक्ति गीत जीवन की नश्वरता और राम नाम की…

ये बाबा तो मेरा रखवाला है लिरिक्स | Shyam Baba Bhajan Lyrics | Rajni Ji Bhakti Song

Ye Baba To Mera Rakhwala Hai एक भावुक और आत्मिक भजन है जो श्याम बाबा की कृपा और संरक्षण की भावना को दर्शाता है। जब जीवन में अंधेरा छा जाए, जब राह न दिखे—तब यही बाबा हमारे साथ होते…