अन्नपूर्णास्तोत्रम् Lyrics

अन्नपूर्णास्तोत्रम् Lyrics (Hindi)

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ १॥

नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमान विलसत् वक्षोजकुम्भान्तरी ।
काश्मीरागरुवासिता रुचिकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ २॥

योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ३॥

कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी ।
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ४

दृश्यादृश्य प्रभुतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी ।
श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ५॥

उर्वी सर्वजनेश्वरी भगवती माताऽन्नपूर्णेश्वरी
वेणीनीलसमानकुन्तलधरी नित्यान्नदानेश्वरी ।
सर्वानन्दकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ६॥

आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी
काश्मीरा त्रिजलेश्वरी त्रिलहरी नित्याङ्कुरा शर्वरी ।
कामाकाङ्क्षकरी जनोदयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ७॥

देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी
वामे स्वादुपयोधरा प्रियकरी सौभाग्य माहेश्वरी ।
भक्ताभीष्टकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ८॥

चन्द्रार्कानलकोटिकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णेश्वरी ।
मालापुस्तकपाशसाङ्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ९॥

Download PDF (अन्नपूर्णास्तोत्रम् )

अन्नपूर्णास्तोत्रम्

Download PDF: अन्नपूर्णास्तोत्रम् Lyrics

अन्नपूर्णास्तोत्रम् Lyrics Transliteration (English)

nityānandakarī varābhayakarī saundaryaratnākarī
nirdhūtākhilaghōrapāvanakarī pratyakṣamāhēśvarī ।
prālēyācalavaṃśapāvanakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ १॥

nānāratnavicitrabhūṣaṇakarī hēmāmbarāḍambarī
muktāhāravilambamāna vilasat vakṣōjakumbhāntarī ।
kāśmīrāgaruvāsitā rucikarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ २॥

yōgānandakarī ripukṣayakarī dharmārthaniṣṭhākarī
candrārkānalabhāsamānalaharī trailōkyarakṣākarī ।
sarvaiśvaryasamastavāñछitakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ३॥

kailāsācalakandarālayakarī gaurī umā śaṅkarī
kaumārī nigamārthagōcarakarī ōṅkārabījākṣarī ।
mōkṣadvārakapāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ४

dr̥śyādr̥śya prabhutivāhanakarī brahmāṇḍabhāṇḍōdarī
līlānāṭakasūtrabhēdanakarī vijñānadīpāṅkurī ।
śrīviśvēśamanaḥ prasādanakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ५॥

urvī sarvajanēśvarī bhagavatī mātāऽnnapūrṇēśvarī
vēṇīnīlasamānakuntaladharī nityānnadānēśvarī ।
sarvānandakarī sadāśubhakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ६॥

ādikṣāntasamastavarṇanakarī śambhōstribhāvākarī
kāśmīrā trijalēśvarī trilaharī nityāṅkurā śarvarī ।
kāmākāṅkṣakarī janōdayakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ७॥

dēvī sarvavicitraratnaracitā dākṣāyaṇī sundarī
vāmē svādupayōdharā priyakarī saubhāgya māhēśvarī ।
bhaktābhīṣṭakarī sadāśubhakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ८॥

candrārkānalakōṭikōṭisadr̥śā candrāṃśubimbādharī
candrārkāgnisamānakuṇḍaladharī candrārkavarṇēśvarī ।
mālāpustakapāśasāṅkuśadharī kāśīpurādhīśvarī
bhikṣāṃ dēhi kr̥pāvalambanakarī mātāऽnnapūrṇēśvarī ॥ ९॥

See also  दर पे माता के ममता बरसती है | Lyrics, Video | Durga Bhajans

अन्नपूर्णास्तोत्रम् Video

अन्नपूर्णास्तोत्रम् Video

Browse all bhajans by Anuradha Paudwal

Recent Posts

Mere Satguru Ne Di Thi Davai Lyrics in Hindi & Meaning

Mere Satguru Ne Di Thi Davai: Invoking the Guru’s Liberating Wisdom This soul-stirring bhajan venerates the Satguru (True Spiritual Master) as the divine physician who dispenses the only remedy for life’s deepest sufferings. Composed by Sant Karmaveer Tufani, it…

Janm Diyo Thari Maa Dukh Dekhiyo Lyrics in Hindi & Meaning

जन्म दियो थारी माँ दुख देखियो (Maa’s Grief Upon Birthing You) This soul-stirring Chetavani Bhajan (admonitory hymn) is addressed to the Divine Mother (Maa) – a call for repentance when children forget their filial duties in the dark age…

Bhadi Sabha Mein Thane Manaun Lyrics in Hindi & Meaning

Bhadi Sabha Mein Thane Manaun: Invoking the Spear-Wielding Mother Mata Bhawani (श्री ज्वाला भवानी), the fiery manifestation of Shakti worshipped as the Protector of Dharma in Her Dhaulagarh sanctum. Origin & Spiritual Essence Composed in Rajasthani folk tradition by…

Maat Meri Chintapurni Lyrics in Hindi & Meaning

Maat Meri Chintapurni is a heartfelt devotional prayer dedicated to Maa Chintapurni, a form of the Divine Mother. She is revered as the remover of worries and the granter of wishes, especially venerated in the Himalayan region of Himachal…

थारी रे नदियां का ढावा पे खीची राजा Lyrics & Meaning

खीची राजा का अद्भुत युद्ध: एक शौर्य गाथा यह भजन एक पौराणिक या ऐतिहासिक शूरवीर राजा की वीरता का वर्णन करता है, जो प्रायः गुजराती लोक संस्कृति में लोककथाओं का हिस्सा है। इसकी रचना दुर्गेश कटारा ने की है…