तत्रापश्यत्स्थितान्‌ पार्थः पितृनथ पितामहान्‌ ।आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा ।श्वशुरान्‌ सुहृदश्चैव सेनयोरुभयोरपि॥
तत्रापश्यत्स्थितान्‌ पार्थः पितृनथ पितामहान्‌ ।आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा ।श्वशुरान्‌ सुहृदश्चैव सेनयोरुभयोरपि॥

तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान् |

आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा |

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि || 26||

tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahān
āchāryān mātulān bhrātṝīn putrān pautrān sakhīṁs tathā
śhvaśhurān suhṛidaśh chaiva senayor ubhayor api

भावार्थ:

इसके बाद पृथापुत्र अर्जुन ने उन दोनों ही सेनाओं में स्थित ताऊ-चाचों को, दादों-परदादों को, गुरुओं को, मामाओं को, भाइयों को, पुत्रों को, पौत्रों को तथा मित्रों को, ससुरों को और सुहृदों को भी देखा॥26 और 27वें का पूर्वार्ध॥

Translation

There, Arjun could see stationed in both armies, his fathers, grandfathers, teachers, maternal uncles, brothers, cousins, sons, nephews, grand-nephews, friends, fathers-in-law, and well-wishers.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.26 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India