तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्‌ ।स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्‌ ।स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् |

स्वजनं हि कथं हत्वा सुखिन: स्याम माधव || 37||

tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavān
sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava

भावार्थ:

अतएव हे माधव! अपने ही बान्धव धृतराष्ट्र के पुत्रों को मारने के लिए हम योग्य नहीं हैं क्योंकि अपने ही कुटुम्ब को मारकर हम कैसे सुखी होंगे?॥37॥

Translation

Hence, it does not behoove us to kill our own cousins, the sons of Dhritarashtra, and friends. O Madhav (Krishna), how can we hope to be happy by killing our own kinsmen?

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.37 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India