27 (12), Bhagavad Gita: Chapter 14, Verse 27
27 (12), Bhagavad Gita: Chapter 14, Verse 27

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च || 27||

brahmaṇo hi pratiṣhṭhāham amṛitasyāvyayasya cha
śhāśhvatasya cha dharmasya sukhasyaikāntikasya cha

Audio

भावार्थ:

क्योंकि उस अविनाशी परब्रह्म का और अमृत का तथा नित्य धर्म का और अखण्ड एकरस आनन्द का आश्रय मैं हूँ॥27॥

Translation

I am the basis of the formless Brahman, the immortal and imperishable, of eternal dharma, and of unending divine bliss.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India