भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥

भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते |
रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे || 19||

bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate
rātryāgame ’vaśhaḥ pārtha prabhavatyahar-āgame

Audio

भावार्थ:

हे पार्थ! वही यह भूतसमुदाय उत्पन्न हो-होकर प्रकृति वश में हुआ रात्रि के प्रवेश काल में लीन होता है और दिन के प्रवेश काल में फिर उत्पन्न होता है॥19॥

Translation

The multitudes of beings repeatedly take birth with the advent of Brahma’s day, and are reabsorbed on the arrival of the cosmic night, to manifest again automatically on the advent of the next cosmic day.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India