पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।यस्यान्तः स्थानि भूतानि येन सर्वमिदं ततम्‌ ॥  पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।यस्यान्तः स्थानि भूतानि येन सर्वमिदं ततम्‌ ॥
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।यस्यान्तः स्थानि भूतानि येन सर्वमिदं ततम्‌ ॥

पुरुष: स पर: पार्थ भक्त्या लभ्यस्त्वनन्यया |
यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् || 22||

puruṣhaḥ sa paraḥ pārtha bhaktyā labhyas tvananyayā
yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam

Audio

भावार्थ:

हे पार्थ! जिस परमात्मा के अंतर्गत सर्वभूत है और जिस सच्चिदानन्दघन परमात्मा से यह समस्त जगत परिपूर्ण है (गीता अध्याय 9 श्लोक 4 में देखना चाहिए), वह सनातन अव्यक्त परम पुरुष तो अनन्य (गीता अध्याय 11 श्लोक 55 में इसका विस्तार देखना चाहिए) भक्ति से ही प्राप्त होने योग्य है ॥22॥

Translation

The Supreme Divine Personality is greater than all that exists. Although He is all-pervading and all living beings are situated in Him, yet He can be known only through devotion.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India