गोपी, गोपी गीत Lyrics | Bhajans | Bhakti Songs
गोपी, गोपी गीत Lyrics | Bhajans | Bhakti Songs

गोपी गीत Lyrics

गोपी गीत Lyrics (Hindi)

॥ गोपीगीतम् ॥

गोप्य ऊचुः ।
जयति तेऽधिकं जन्मना व्रजः
    श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका-
    स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥

शरदुदाशये साधुजातस-
    त्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका
    वरद निघ्नतो नेह किं वधः ॥ २॥

विषजलाप्ययाद्व्यालराक्षसा-
    द्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया-
    दृषभ ते वयं रक्षिता मुहुः ॥ ३॥

न खलु गोपिकानन्दनो भवा-
    नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
    सख उदेयिवान्सात्वतां कुले ॥ ४॥

विरचिताभयं वृष्णिधुर्य ते
    चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं
    शिरसि धेहि नः श्रीकरग्रहम् ॥ ५॥

व्रजजनार्तिहन्वीर योषितां
    निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किंकरीः स्म नो
    जलरुहाननं चारु दर्शय ॥ ६॥

प्रणतदेहिनां पापकर्शनं
    तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं
    कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७॥

मधुरया गिरा वल्गुवाक्यया
    बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती-
    रधरसीधुनाऽऽप्याययस्व नः ॥ ८॥

तव कथामृतं तप्तजीवनं
    कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं
    भुवि गृणन्ति ते भूरिदा जनाः ॥ ९॥

प्रहसितं प्रिय प्रेमवीक्षणं
    विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः
    कुहक नो मनः क्षोभयन्ति हि ॥ १०॥

चलसि यद्व्रजाच्चारयन्पशून्
    नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः
    कलिलतां मनः कान्त गच्छति ॥ ११॥

दिनपरिक्षये नीलकुन्तलै-
    र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहु-
    र्मनसि नः स्मरं वीर यच्छसि ॥ १२॥

प्रणतकामदं पद्मजार्चितं
    धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शंतमं च ते
    रमण नः स्तनेष्वर्पयाधिहन् ॥ १३॥

सुरतवर्धनं शोकनाशनं
    स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां
    वितर वीर नस्तेऽधरामृतम् ॥ १४॥

अटति यद्भवानह्नि काननं
    त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
    जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १५॥

पतिसुतान्वयभ्रातृबान्धवा-
    नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
    कितव योषितः कस्त्यजेन्निशि ॥ १६॥

रहसि संविदं हृच्छयोदयं
    प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते
    मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥

व्रजवनौकसां व्यक्तिरङ्ग ते
    वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
    स्वजनहृद्रुजां यन्निषूदनम् ॥ १८॥

यत्ते सुजातचरणाम्बुरुहं स्तनेष
    भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित्
    कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९॥

इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥

गोपी गीत Lyrics Transliteration (English)

4 Gopigatam

Gopya Ochu:
Jayati teadhikam janmana vrajah
Shriya Indira Shashwadatra
Paid visibility
Svati Dhritasavastvan Vichinwate॥ 19

Sharadudashey Sadhujatas-
Tsarsijodarshrimusha Darsha.
Surtanath
Varada nighnto neh ki slaughter 29

Poisonous
Dvaarshamrutaadvaidutanlat.
Vrishamayatmajadvishtobhaya-
Drishabh te himself Rakshita Muhu 39

Na Khalu Gopikanandano Bhava-
Nakhiladehinamantramatra
Vikhanasarthito Vishwagupta
Strict Udayivansatvata Kule॥ ४॥

Virchitabhaya Vrishnidhurya te
Charanmyushan Sanskriti.
Karasoruh kant kamand
Shirsi Dhehi N Srikaragraham 59

Vrajjanartihanveer Yoshitam
Nijjanasamadhyavansanasmit.
Bhaj sakhe bhavatkinkari: No
Jalruhananam Charu view ६॥

Pranatadehinam Papakarshanam
Trincharanugam Sriniketanam.
Phanifanarpitanthe Padambujam
Krishna Kucheshu: Krishi Hrushyam ७॥

Madhuraya fell Vulguvakya
Budhmanojanya Pushkarakshan.
Ritual Veer Muhyati-
Radharsidhunayapayyasav nah ८॥

Rhyme story
Kavibhiridit Kalmshapham.
Shravanamangalam shrimadatam
Bhuvi Gratnanti te Bhurida Janaah॥ ९॥

Dear dear love
Viharancha te te dhyanamangalam.
Mystic agreement
Kuhk no Manah Kshobhayanti 10 9

Chalasi yadvajacharyanpushun
Nalisundaram Nath te Padam.
Shilatrnukurai: Siddati Nah
Kalilataan manah kant gachti 119

Nilkuntalai
Vrvanruhanan Bibhradavritam.
Ghanrajsvalan Darshanmuhu-
Rmanasi N: Smara Veer Yachhasi 129

Pranatakamand Padmajarchitan
Dharnimandan Dhyamayapadi.
Charanpakjam shantam
Raman N: Sthaneshwarpayadhihan 139

Surtavardhanam Shokshanan
Swaritaveenuna Sushthu Chumbitam.
Interstitialism
Vitor Veer Nasthe Dharramritam 189

Attention or expression
Murarirugayate Tvamapashyatam.
Kutilakuntal Shrimukhan Cha
Judd Udichatam 159

Husband
Natyavilghya teantyantyagataha.
Kinesthetist
Kitv Yoshitha: Kastyajenishi 4 189

Mystic agreement
Prahisthananam Premvekshanam.
Brihadur: Shrio Vekshi Dham Te
Muhurtispraha Muhite Manah॥ 189

Vrjavanoukasan Personnel Te
Vrijinhantryalam Vishwamangalam.
Tijak manak nachtvatphathmatnam
Swajanahridrujan Yannishudhanam 189

Yette Sujatacharanamburuhan’s breast
Bhita: Shanai: Dear Dadimahi Karkeshu.
Tenatvimatsi tadvayatete na kinswit
Kurpadibhirbhramati dhirbhavadayusham nah 1949

Iti Srimad Bhagwat Mahapurane Paramhansya Samhita
Dasamskandhe Purvardhe Raskridayan Gopigitam Namakatrinshodhyaya:॥

गोपी गीत Video

गोपी गीत Video

Browse Temples in India