HYMN C. Soma Pavamana. – Rig Veda – Book 9

अभी नवन्ते अद्रुहः परियमिन्द्रस्य काम्यम |
वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ||

पुनान इन्दवा भर सोम दविबर्हसं रयिम |
तवं वसूनिपुष्यसि विश्वानि दाशुषो गर्हे ||

तवं धियं मनोयुजं सर्जा वर्ष्टिं न तन्यतुः |
तवं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ||

परि ते जिग्युषो यथा धारा सुतस्य धावति |
रंहमाणाव्यव्ययं वारं वाजीव सानसिः ||

करत्वे दक्षाय नः कवे पवस्व सोम धारया |
इन्द्राय पातवे सुतो मित्राय वरुणाय च ||

पवस्व वाजसातमः पवित्रे धारया सुतः |
इन्द्राय सोमविष्णवे देवेभ्यो मधुमत्तमः ||

तवां रिहन्ति मातरो हरिं पवित्रे अद्रुहः |
वत्सं जातंन धेनवः पवमान विधर्मणि ||

पवमान महि शरवश्चित्रेभिर्यासि रश्मिभिः |
शर्धन तमांसि जिघ्नसे विश्वानि दाशुषो गर्हे ||

तवं दयां च महिव्रत पर्थिवीं चाति जभ्रिषे |
परति दरापिममुञ्चथाः पवमान महित्वना ||

abhī navante adruhaḥ priyamindrasya kāmyam |
vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ ||

punāna indavā bhara soma dvibarhasaṃ rayim |
tvaṃ vasūnipuṣyasi viśvāni dāśuṣo ghṛhe ||

tvaṃ dhiyaṃ manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ |
tvaṃ vasūni pārthivā divyā ca soma puṣyasi ||

pari te jighyuṣo yathā dhārā sutasya dhāvati |
raṃhamāṇāvyavyayaṃ vāraṃ vājīva sānasiḥ ||

kratve dakṣāya naḥ kave pavasva soma dhārayā |
indrāya pātave suto mitrāya varuṇāya ca ||

pavasva vājasātamaḥ pavitre dhārayā sutaḥ |
indrāya somaviṣṇave devebhyo madhumattamaḥ ||

tvāṃ rihanti mātaro hariṃ pavitre adruhaḥ |
vatsaṃ jātaṃna dhenavaḥ pavamāna vidharmaṇi ||

pavamāna mahi śravaścitrebhiryāsi raśmibhiḥ |
śardhan tamāṃsi jighnase viśvāni dāśuṣo ghṛhe ||

tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe |
prati drāpimamuñcathāḥ pavamāna mahitvanā ||

English Translation

Translated by Ralph T.H. Griffith

1. THE Guileless Ones are singing praise to Indra’s well beloved Friend,
As, in the morning of its life, the mothers lick the new-born calf.

2 O Indu, while they cleanse thee bring, O Soma, doubly-waxing wealth
Thou in the worshipper’s abode causest all treasures to increase.

3 Set free the. song which mind hath yoked, even as thunder frees the rain:
All treasures of the earth and heaven, O Soma, thou dost multiply.

4 Thy stream when thou art pressed runs on like some victorious warrior’s steed
Hastening onward through the fleece like a fierce horse who wins the prize.

5 Flow on, Sage Soma, with thy stream to give us mental power and strength,
Effused for Indra, for his drink, for Mitra and for Varuṇa.

6 Flow to the filter with thy stream, effused, best winner, thou, of spoil,
O Soma, as most rich in sweets for Indra, Viṣṇu, and the Gods.

7 The mothers, void of guiles, caress thee Golden-coloured, in the sieve,
As cows, O Pavamana, lick the new-born calf, as Law commands.

8 Thou, Pavamana, movest on with wondrous rays to great renown.
Striving within the votary’s house thou drivest all the glooms away.

9 Lord of great sway, thou liftest thee above the heavens, above the earth.
Thou, Pavamana hast assumed thy coat of mail in majesty.