HYMN CI. Parjanya – Rig Veda – Book 7

तिस्रो वाचः पर वद जयोतिरग्रा या एतद दुह्रे मधुदोघम ऊधः |
स वत्सं कर्ण्वन गर्भम ओषधीनां सद्यो जातो वर्षभो रोरवीति ||

यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे |
स तरिधातु शरणं शर्म यंसत तरिवर्तु जयोतिः सवभिष्ट्य अस्मे ||

सतरीर उ तवद भवति सूत उ तवद यथावशं तन्वं चक्र एषः |
पितुः पयः परति गर्भ्णाति माता तेन पिता वर्धते तेन पुत्रः ||

यस्मिन विश्वानि भुवनानि तस्थुस तिस्रो दयावस तरेधा सस्रुर आपः |
तरयः कोशास उपसेचनासो मध्व शचोतन्त्य अभितो विरप्शम ||

इदं वचः पर्जन्याय सवराजे हर्दो अस्त्व अन्तरं तज जुजोषत |
मयोभुवो वर्ष्टयः सन्त्व अस्मे सुपिप्पला ओषधीर देवगोपाः ||

स रेतोधा वर्षभः शश्वतीनां तस्मिन्न आत्मा जगतस तस्थुषश च |
तन म रतम पातु शतशारदाय यूयम पात सवस्तिभिः सदा नः ||

 

tisro vācaḥ pra vada jyotiraghrā yā etad duhre madhudogham ūdhaḥ |
sa vatsaṃ kṛṇvan gharbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti ||

yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jaghato deva īśe |
sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme ||

starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ |
pituḥ payaḥ prati ghṛbhṇāti mātā tena pitā vardhate tena putraḥ ||

yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ |
trayaḥ kośāsa upasecanāso madhva ścotanty abhito virapśam ||

idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat |
mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devaghopāḥ ||

sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jaghatas tasthuṣaś ca |
tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ ||

English Translation

Translated by Ralph T.H. Griffith

1 SPEAK forth three words, the words which light precedeth, which milk this udder that produceth nectar.
Quickly made manifest, the Bull hath bellowed, engendering the germ of plants, the Infant.

2 Giver of growth to plants, the God who ruleth over the waters and all moving creatures,
Vouchsafe us triple shelter for our refuge, and threefold light to succour and befriend us.

3 Now he is sterile, now begetteth offspring, even as he willeth doth he change his figure.
The Father’s genial flow bedews the Mother; therewith the Sire, therewith the son is nourished.

4 In him all living creatures have their being, and the three heavens with triply-flowing waters.
Three reservoirs that sprinkle down their treasure shed their sweet streams around him with a murmur.

5 May this my song to Sovran Lord Parjanya come near unto his heart and give him pleasure.
May we obtain the showers that bring enjoyment, and God-protected plants with goodly fruitage.

6 He is the Bull of all, and their impregner: he holds the life of all things fixed and moving.
May this rite save me till my hundredth autumn. Preserve us evermore, ye Gods, with blessings.