HYMN CIII. Indra: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

तत त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम |
कषमेदमन्यद दिव्यन्यदस्य समी पर्च्यते समनेव केतुः ||

स धारयत पर्थिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज |
अहन्नहिमभिनद रौहिणं वयहन वयंसं मघवा शचीभिः ||

स जातूभर्मा शरद्दधान ओजः पुरो विभिन्दन्नचरद विदासीः |
विद्वान वज्रिन दस्यवे हेतिमस्यार्यं सहो वर्धया दयुम्नमिन्द्र ||

तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत |
उपप्रयन दस्युहत्याय वज्री यद ध सूनुः शरवसे नाम दधे ||

तदस्येदं पश्यता भूरि पुष्टं शरदिन्द्रस्य धत्तन वीर्याय |
स गा अविन्दत सो अविन्ददश्वान स ओषधीः सोपः स वनानि ||

भुरिकर्मणे वर्षभाय वर्ष्णे सत्यशुष्माय सुनवाम सोमम |
य आद्र्त्या परिपन्थीव शूरो.अयज्वनो विभजन्नेति वेदः ||

तदिन्द्र परेव वीर्यं चकर्थ यत ससन्तं वज्रेणाबोधयो.अहिम |
अनु तवा पत्नीर्ह्र्षितं वयश्च विश्वे देवासो अमदन्ननु तवा ||

शुष्णं पिप्रुं कुयवं वर्त्रमिन्द्र यदावधीर्वि पुरःशम्बरस्य |
तन नो … ||

tat ta indriyaṃ paramaṃ parācairadhārayanta kavayaḥ puredam |
kṣamedamanyad divyanyadasya samī pṛcyate samaneva ketuḥ ||

sa dhārayat pṛthivīṃ paprathacca vajreṇa hatvā nirapaḥ sasarja |
ahannahimabhinad rauhiṇaṃ vyahan vyaṃsaṃ maghavā śacībhiḥ ||

sa jātūbharmā śraddadhāna ojaḥ puro vibhindannacarad vidāsīḥ |
vidvān vajrin dasyave hetimasyāryaṃ saho vardhayā dyumnamindra ||

tadūcuṣe mānuṣemā yughāni kīrtenyaṃ maghavā nāma bibhrat |
upaprayan dasyuhatyāya vajrī yad dha sūnuḥ śravase nāma dadhe ||

tadasyedaṃ paśyatā bhūri puṣṭaṃ śradindrasya dhattana vīryāya |
sa ghā avindat so avindadaśvān sa oṣadhīḥ soapaḥ sa vanāni ||

bhurikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam |
ya ādṛtyā paripanthīva śūro.ayajvano vibhajanneti vedaḥ ||

tadindra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo.ahim |
anu tvā patnīrhṛṣitaṃ vayaśca viśve devāso amadannanu tvā ||

śuṣṇaṃ pipruṃ kuyavaṃ vṛtramindra yadāvadhīrvi puraḥśambarasya |
tan no … ||

English Translation

Translated by Ralph T.H. Griffith

1. THAT highest Indra-power of thine is distant: that which is here sages possessed aforetime.
This one is on the earth, in heaven the other, and both unite as flag with flag in battle.

2 He spread the wide earth out and firmly fixed it, smote with his thunderbolt and loosed the waters.
Maghavan with his puissance struck down Ahi, rent Rauhiṇa to death and slaughtered Vyaṁsa.

3 Armed with his bolt and trusting in his prowess he wandered shattering the forts of Dāsas.
Cast thy dart, knowing, Thunderer, at the Dasyu; increase the Ārya’s might and glory, Indra.

4 For him who thus hath taught these human races, Maghavan, bearing a fame-worthy title,
Thunderer, drawing nigh to slay the Dasyus, hath given himself the name of Son for glory.

5 See this abundant wealth that he possesses, and put your trust in Indra’s hero vigour.
He found the cattle, and he found the horses, he found the plants, the forests and the waters.

6 To him the truly strong, whose deeds are many, to him the strong Bull let us pour the Soma.
The Hero, watching like a thief in ambush, goes parting the possessions of the godless.

7 Well didst thou do that hero deed, O Indra, in waking with thy bolt the slumbering Ahi.
in thee, delighted, Dames divine rejoiced them, the flying Maruts and all Gods were joyful.

8 As thou hast smitten Śuṣṇa, Pipru, Vṛtra and Kuyava, and Śambara’s forts, O Indra.
This prayer of ours may Varuṇa grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.