HYMN CIV. Indra: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा |
विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे ||

ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात |
देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम ||

अव तमन भरते केतवेदा अव तमना भरते फेनमुदन |
कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः ||

युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः |
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ||

परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात |
अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः ||

स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे |
मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय ||

अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय |
मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः ||

मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः |
आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि ||

अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय |
उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ||

 

yoniṣ ṭa indra niṣade akāri tamā ni ṣīda svāno nārvā |
vimucya vayo.avasāyāśvān doṣā vastorvahīyasaḥ prapitve ||

o tye nara indramūtaye ghurnū cit tān sadyo adhvano jaghamyāt |
devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam ||

ava tmana bharate ketavedā ava tmanā bharate phenamudan |
kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātāṃ pravaṇe śiphāyāḥ ||

yuyopa nābhiruparasyāyoḥ pra pūrvābhistirate rāṣṭi śūraḥ |
añjasī kuliśī vīrapatnī payo hinvānā udabhirbharante ||

prati yat syā nīthādarśi dasyoroko nāchā sadanaṃ jānatī ghāt |
adha smā no maghavañcarkṛtādin mā no magheva niṣṣapī parā dāḥ ||

sa tvaṃ na indra sūrye so apsvanāghāstva ā bhaja jīvaśaṃse |
māntarāṃ bhujamā rīriṣo naḥ śraddhitaṃ te mahata indriyāya ||

adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya |
mā no akṛte puruhūta yonāvindra kṣudhyadbhyo vaya āsutiṃ dāḥ ||

mā no vadhīrindra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ |
āṇḍā mā no maghavañchakra nirbhen mā naḥ pātrā bhet sahajānuṣāṇi ||

arvāṃ ehi somakāmaṃ tvāhurayaṃ sutastasya pibā madāya |
uruvyacā jathara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. THE altar hath been made for thee to rest on: come like a panting courser and be seated.
Loosen thy flying Steeds, set free thy Horses who bear thee swiftly nigh at eve and morning.

2 These men have come to Indra for assistance: shall he not quickly come upon these pathways?
May the Gods quell the fury of the Dāsa, and may they lead our folk to happy fortune.

3 He who hath only wish as his possession casts on himself, casts foam amid the waters.
Both wives of Kuyava in milk have bathed them: may they be drowned within the depth of Śiphā.

4 This hath his kinship checked who lives beside us: with ancient streams forth speeds and rules the Hero,
Añjasī, Kuliśī, and Virapatnī, delighting him, bear milk upon their waters.

5 Soon as this Dasyu’s traces were discovered, as she who knows her home, he sought the dwelling.
Now think thou of us, Maghavan, nor cast us away as doth a profligate his treasure.

6 Indra, as such, give us a share of sunlight, of waters, sinlessness, and reputation.
Do thou no harm to our yet unborn offspring: our trust is in thy mighty Indra-power.

7 Now we, I think, in thee as such have trusted: lead us on, Mighty One, to ample riches.
In no unready house give us, O Indra invoked of many, food and drink when hungry.

8 Slay us not, Indra; do not thou forsake us: steal not away the joys which we delight in.
Rend not our unborn brood, strong Lord of Bounty! our vessels with the life that is within them.

9 Come to us; they have called thee Soma-lover: here is the pressed juice. Drink thereof for rapture.
Widely-capacious, pour it down within thee, and, invocated, hear us like a Father.