HYMN CIX. Indra-Agni: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान |
नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम ||

अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात |
अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम ||

मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः |
इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे ||

युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति |
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु ||

युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये |
तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य ||

पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च |
पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या ||

आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः |
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन ||

पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु |
तन नो … ||

vi hyakhyaṃ manasā vasya ichannindrāghnī jñāsa uta vā sajātān |
nānyā yuvat pramatirasti mahyaṃ sa vāṃ dhiyaṃ vājayantīmatakṣam ||

aśravaṃ hi bhūridāvattarā vāṃ vijāmāturuta vā ghā syālāt |
athā somasya prayatī yuvabhyāmindrāghnī stomaṃ janayāmi navyam ||

mā chedma raśmīnriti nādhamānāḥ pitṝṇāṃ śaktīranuyachamānāḥ |
indrāghnibhyāṃ kaṃ vṛṣaṇo madanti tā hyadrī dhiṣaṇāyā upasthe ||

yuvābhyāṃ devī dhiṣaṇā madāyendrāghnī somamuśatī sunoti |
tāvaśvinā bhadrahastā supāṇī ā dhāvataṃ madhunā pṛṅktamapsu ||

yuvāmindrāghnī vasuno vibhāghe tavastamā śuśrava vṛtrahatye |
tāvāsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya ||

pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaśca |
pra sindhubhyaḥ pra ghiribhyo mahitvā prendrāghnī viśvā bhuvanātyanyā ||

ā bharataṃ śikṣataṃ vajrabāhū asmānindrāghnī avataṃ śacībhiḥ |
ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan ||

purandarā śikṣataṃ vajrahastāsmānindrāghnī avataṃ bhareṣu |
tan no … ||

English Translation

Translated by Ralph T.H. Griffith

1. LONGING for weal I looked around, in spirit, for kinsmen, Indra-Agni, or for brothers.
No providence but yours alone is with me so have I wrought for you this hymn for succour.

2 For I have heard that ye give wealth more freely than worthless son-in-law or spouse’s brother.
So offering to you this draught of Soma, I make you this new hymn, Indra and Agni,

3 Let us not break the cords: with this petition we strive to gain the powers of our forefathers.
For Indra-Agni the strong drops are joyful, for here in the bowl’s lap are both the press-stones.

4 For you the bowl divine, Indra and Agni, presses the Soma gladly to delight you.
With hands auspicious and fair arms, ye Aśvins, haste, sprinkle it with sweetness in the waters.

5 You, I have heard, were mightiest, Indra-Agni, when Vṛtra fell and when the spoil was parted.
Sit at this sacrifice, ye ever active, on the strewn grass, and with the juice delight you.

6 Surpassing all men where they shout for battle, ye Twain exceed the earth and heaven in greatness.
Greater are ye than rivers and than mountains, O Indra-Agni, and all things beside them.

7 Bring wealth and give it, ye whose arms wield thunder: Indra and Agni, with your powers protect us.
Now of a truth these be the very sunbeams wherewith our fathers were of old united.

8 Give, ye who shatter forts, whose hands wield thunder: Indra and Agni, save us in our battles.
This prayer of ours may Varuṇa grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.