HYMN CIX. Soma Pavamana. – Rig Veda – Book 9

परि पर धन्वेन्द्राय सोम सवादुर मित्राय पूष्णे भगाय ||

इन्द्रस ते सोम सुतस्य पेयाः करत्वे दक्षाय विश्वे च देवाः ||

एवाम्र्ताय महे कषयाय स शुक्रो अर्ष दिव्यः पीयूषः ||

पवस्व सोम महान समुद्रः पिता देवानां विश्वाभि धाम ||

शुक्रः पवस्व देवेभ्यः सोम दिवे पर्थिव्यै शं च परजायै ||

दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन वाजी पवस्व ||

पवस्व सोम दयुम्नी सुधारो महाम अवीनाम अनु पूर्व्यः ||

नर्भिर येमानो जज्ञानः पूतः कषरद विश्वानि मन्द्रः सवर्वित ||

इन्दुः पुनानः परजाम उराणः करद विश्वानि दरविणानि नः ||

पवस्व सोम करत्वे दक्षायाश्वो न निक्तो वाजी धनाय ||

तं ते सोतारो रसम मदाय पुनन्ति सोमम महे दयुम्नाय ||

शिशुं जज्ञानं हरिम मर्जन्ति पवित्रे सोमं देवेभ्य इन्दुम ||

इन्दुः पविष्ट चारुर मदायापाम उपस्थे कविर भगाय ||

बिभर्ति चार्व इन्द्रस्य नाम येन विश्वानि वर्त्रा जघान ||

पिबन्त्य अस्य विश्वे देवासो गोभिः शरीतस्य नर्भिः सुतस्य ||

पर सुवानो अक्षाः सहस्रधारस तिरः पवित्रं वि वारम अव्यम ||

स वाज्य अक्षाः सहस्ररेता अद्भिर मर्जानो गोभिः शरीणानः ||

पर सोम याहीन्द्रस्य कुक्षा नर्भिर येमानो अद्रिभिः सुतः ||

असर्जि वाजी तिरः पवित्रम इन्द्राय सोमः सहस्रधारः ||

अञ्जन्त्य एनम मध्वो रसेनेन्द्राय वर्ष्ण इन्दुम मदाय ||

देवेभ्यस तवा वर्था पाजसे ऽपो वसानं हरिम मर्जन्ति ||

इन्दुर इन्द्राय तोशते नि तोशते शरीणन्न उग्रो रिणन्न अपः ||

pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhaghāya ||

indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ ||

evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ ||

pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma ||

śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai ||

divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva ||

pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ ||

nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit ||

induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ ||

pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya ||

taṃ te sotāro rasam madāya punanti somam mahe dyumnāya ||

śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum ||

induḥ paviṣṭa cārur madāyāpām upasthe kavir bhaghāya ||

bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna ||

pibanty asya viśve devāso ghobhiḥ śrītasya nṛbhiḥ sutasya ||

pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam ||

sa vājy akṣāḥ sahasraretā adbhir mṛjāno ghobhiḥ śrīṇānaḥ ||

pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ ||

asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ ||

añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya ||

devebhyas tvā vṛthā pājase ‘po vasānaṃ harim mṛjanti ||

indur indrāya tośate ni tośate śrīṇann ughro riṇann apaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. PLEASANT to Indra’s Mitra’s, Pūṣan’s Bhaga’s taste, sped onward, Soma, with thy flowing stream.

2 Let Indra drink, O Soma, of thy juice for wisdom, and all Deities for strength.

3 So flow thou on as bright celestial juice, flow to the vast, immortal dwelling-place.

4 Flow onward, Soma, as a mighty sea, as Father of the Gods to every form.

5 Flow on, O Soma, radiant for the Gods and Heaven and Earth and bless our progeny.

6 Thou, bright Juice, art Sustainer of the sky: flow, mighty, in accordance with true Law.

7 Soma, flow splendid with thy copious stream through the great fleece as in the olden time.

8 Bom, led by men, joyous, and purified, let the Light-finder make all blessings flow:

9 Indu, while cleansed, keeping the people safe, shall give us all possessions for our own.

10 Flow on for wisdom, Soma, and for power, as a strong courser bathed, to win the prize.

11 The pressers purify this juice of thine, the Soma, for delight, and lofty fame

12 They deck the Gold-hued Infant, newlyborn, even Soma, Indu, in the sieve for Gods.

13 Fair Indu hath flowed on for rapturous joy, Sage for good fortune in the waters’ lap.

14 He bears the beauteous name of Indra, that wherewith he overcame all demon foes.

15 All Deities are wont to drink of him, pressed by the men and blent with milk and curds.

16 He hath flowed forth with thousand streams effused, flowed ihsough the filter and the sheep’s long wool.

17 With endless genial flow the Strong hath run, purified by the waters, blent with milk.

18 Pressed out with stones, directed by the men, go fortli, O Soma, into Indra’s throat.

19 The mighty Soma with a thousand streams is poured to Indra through the cleansing sieve.

20 Indu they balm with pleasant milky juice for Indra, for the Steer, for his delight.

21 Lightly, for sheen, they cleanse thee for the Gods, gold-coloured, wearing water as thy robe.

22 Indu to Indra streams, yea, downward streams, Strong, flowing to the floods, and mingling -there.